Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 268
________________ स्तवकः ] कल्पलतावतारिका [243 दुर्घहत्वम् , उपलम्भस्य तावदतीन्द्रियतया तदभावस्याज्ञातानुपलब्ध्यगम्यतया ज्ञातानुपलब्धिगम्यत्वेऽनवस्थापातात् , प्राकट्याभावस्यापि रूपाभावतुल्यतया तेन तदनुमानायोगात्, कायवागव्यवहाराभावे. ऽप्युपेक्षाज्ञानसत्त्वात् व्यवहाराभावेनापि तस्याननुमेयत्वादिति वाच्यम् मनोजन्यवायुज्ञानसत्त्वात् , प्राकट्याभावेन मनोग्राह्येण रूपानुपलम्भानुमानसम्भवात् , “वायौ रूपाभावं पश्यामि” इति बुद्धिस्तु भ्रमात्मिकैव / अथानुपलम्भे विशेषाभावाच्चक्षुषाऽभावग्रहे आलोको हेतुर्नतुत्वचेति कुत: ? इति चेत् सत्यम् , चक्षुरादेरिवाऽऽलोकादेरप्यधिकरणज्ञानविशेष एवोपयोगात् / अथ सर्वज्ञाभावस्वीकारे धर्माधर्मव्यवस्था कथमुपपद्यतेति चेत् - "यागादि धर्मसाधनम्" "ब्रह्महत्याद्यधर्मसाधनम्" इत्यादिज्ञानजन्यप्रवृत्तिनिवृत्त्यादिरूपायास्तस्या: (धर्माधर्मादिव्यवस्थायाः) वेदाख्यादागमादेव संघटमानत्वात् / न च वेदस्यापि सर्वज्ञप्रणीतस्यैवोक्तव्यवस्थानिबन्धनत्वात् सर्वज्ञमूलैवेयं व्यवस्था स्यादिति वाच्यम् , वेदस्यापौरपेयत्वात् , चक्षुर्गतभ्रमप्रमादविप्रलिप्साकरणापाटवादिदोषविकलत्वाच्च / ____ अथाप्रमायामिव प्रमायामपि ज्ञानसामान्यहेत्वतिरिक्तहेत्वपेक्षरणाद् नैतद्युक्तमिति चेन्न-अप्रमायां दोषापेक्षणात् , प्रमायां तदभावापेक्षणेऽविरोधात् / विशेषादर्शनाद्यभावभूतदोषाभावस्य भावभूतस्य प्रमायामधिकस्यापेक्षणीयत्वाद् विरोध एवेति चेत् न तथापि शब्दे विप्रलिप्पादिदोषाणां भावभूतत्वात् समष्टया प्रमायां तदभावमात्राधीनायां वक्तृगुणानपेक्षणात् / नचाप्तोक्तत्वनिश्चयस्य शाब्दबोधसामान्ये हेतुतया वेदे तदभावात् कथं ततः शाब्दबोध इति वाच्यम्

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322