Book Title: Kalpasutra
Author(s): Hermann Jacobi
Publisher: Leipzig

View full book text
Previous | Next

Page 126
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Notes 1. Jinacaritra. 113 kriyam apratipâti, utsannakriyam anivarti; teshâm âdyabhedadvaye dhyâte 'gretanabhedadvayam apratipannasya kevalajñânam utpannam ity arthaḥ. S. 122) rajjukâ lekhakâs teshâm sabhâ paribhujyamânâ karanaçâlâ tatra jîrnaçulkaçâlâyâm ity arthaḥ. prâk kila tasya nagaryâ Apâpe 'ti nâmâ "sit, devais tu Pâpe 'ty uktam yena tatra bhagavân kâlagata iti. S. 124) samsârât samudyâtaḥ samyag udyâto na sugatâdivat, te hi svadarçanâdinikârât punarbhave 'vataranti. S. The commentator's statement seems to apply to the Tibetan Buddhism; for the chutuktus and the Lâmas of the Northern church punarbhave 'vataranti, but not the saints of Southern church. In the commentaries the names of the years, months, days, nights, and muhûrtas are given in accordance with the Suryaprajñapti; see Indische Studien 10 p. 296. 127) Nayae pijjabamdhane vocchinne, jnâtaje çriMahâvîravishaye premabandhane vyavacchinne truțite. S. The legend of Indrabhûti's death has been told in the Indroduction p. 1. note. 128) Kâçideçasya râjâno Mallakijâtîya nava, tatra Koçaladeçasya râjâno Lecchakijâtîyâ nava, te kâryavaçâd ganam melakam kurvantî 'ti ganarâjâno 'shțâdaça ye Ceṭakamahârâjasya bhagavanmâtulasya sâmantâḥ çrûyante te, tasyâm amâvâsyâyâm pâram paryantam bhavasya abhogayati paçyati yaḥ sa pârâbhogaḥ, samsârasâgarapâraprâpanapravanas tam; athavâ pâram paryantam yâvad âbhogo vistâro yasya sa pârâbhogah, ashṭaprâharikaḥ prabhâtakâlam yâvat sampurna ity arthah, tathâvidham paushadhopavâsam paushadhayuktopavâsam, patthavimsu tti prasthâpitavantaḥ kritavantaḥ; kecic ca: várábhoe iti pathanti, dvâram âbhogyate 'valokyate yais te dvar bhogah pradipas tân kritavantah aharatyagapaushadharupam upavâsam câ kârshur iti ca vyâcakshate (iti vriddhavyâkhyâ K), etad arthânupâty eva co 'ttarasûtram: gae se ityâdi, gataḥ sa bhâvodyoto, nanam bhavujjoo iti vacanât jñânajñâninoḥ kathamcid abhedâc ca sa bhâvodyotarûpo jñânamayo bhagavân gato nirvânah, ataḥ sâmpratam dravyodyotam pradîpalakshanam karishyâma iti hetos taiḥ pradîpâḥ pravartitâḥ. tatah prabhṛiti dîpotsavaḥ samvrittaḥ kârttikaçuklapratipadi ca çrîGautamasya kevalimahimâ devaiç cakre. S. 129) khuddae ityâdi kshudrâtmâ krûrasvabhâvo bhasmarâçis trimçattamo graho dvivarshasahasrasthitir ekarâçau. S. Comp. Indische Studien 10, 316. kumthû ityâdi kur bhûmis tasyâm tishthatî 'ti kunthuḥ prâņijâtir no 'ddhartum çakyata ity anuddhari, anum sûkshmam deham dharatî 'ty anudharî 'ti cûrnih. S. strîtvam ekavacanam ca prâkritatvâd iti K. kunthvâdiçabdeshu 134) sahassiu tti ârshatvât strîtvam. S. 138) ajinanam ti asarvajñânâm sarvajñatulyânâm. sarve akshara Abhandl. d. DMG. VII. 1. 8 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191