Book Title: Kalpadru Kosh Vol 01
Author(s): Kesava, Ramavatara Sarma
Publisher: Oriental Institute
View full book text
________________
केशवकृतः कल्पद्रुकोशः ४७१ माक्षिकालीकधान्याकतोकानां सौप्तिकस्य च । 'तित्तिडीकक्लीतकयोः कञ्चुकोलुकयोरपि ॥७॥
माध्वीकनिम्बकल्कानां कवकालिकयोस्तथा । स्यान्नाटक भाणकयोस्तोटकाह्निकयोरपि ॥८॥ हलीमकरूपकयोः खण्डकस्य ततः पुनः । स्याज्जालकवेणुकयो(टिकान्वितयोरपि ॥८६ वास्तुकोपसूर्यकयोः कारकनिःशलाकयोः । प्रकीर्णकशीर्षकयोः कुहकमधुपर्कयोः ॥१०॥ तद्वञ्चित्तकरुषककुलकानां स्फिगस्य च । स्वलिंगांग प्रगानां च तद्वत्स्याच्चोचपिञ्जयोः ॥११॥ बीजारिष्टघुटेष्टानां ललाटव्युष्टयोरपि । कृपाटपिष्टशृङ्गाटकरोटानां.........२॥ .................... .''तथा मोरटघृष्टयोः । .....: 'गोष्ठाण्डतुण्डानां प्रवणस्यरिणस्य च ॥३॥ "पिङ्गाणतीक्ष्णद्रविण पुराणानामृणस्य च । घ्राणपर्याणहरिणलवणानां शणस्य च ॥४॥ परायणो ल्पशरणकार्मणानां ततः पुनः । "तुस्यधोरण'भूतानां निशान्ताश्मन्तयोरपि ॥५॥ , तित्तीकOK २ कंवुकोलूकयोरपिB ३ माक्षीकB ४ नाणकBk टिB ६ प्रगानानांB ७ सिद्घाणB ८ पुराणानां रिणस्य चP प्लC ष्णाB १० तुणाB "भूतानांCK

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560