Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company

View full book text
Previous | Next

Page 15
________________ पितामसिद्धान्तः । ८ ज्यायाः प्रथमजोवाप्तं द्वितीयज्यान्तरात् संशोध्य तृतीयज्यान्तरम् । तद्वितीयध्यायोगस्तृतीयज्या । ततः प्रथमजौवाप्तं तृतीयज्यान्तरात् संशोध्य चतुजीवान्तरम् । तत्ततीयज्या योगश्चतुर्थी ज्या 1 तस्याः प्रथमजीवया भागमय हत्वा वाप्तं चतुर्थज्यान्तरात् संशोध्य पञ्चमज्यान्तरम् । तञ्चतुर्थजोवायां दत्त्वा पञ्चमी ज्या । पञ्चमज्यायाः प्रथमजीवया भागमपहृत्यावाप्तं पञ्चमज्यान्तरे संशोध्य षष्ठं ज्यान्तरम् । तत्पञ्चमजीवायां दत्वा षष्ठी ज्या । ततः षष्ठज्यायाः प्रथमजीवया भागमपहृत्यावाप्तं षष्ठज्यान्तरात् · संशोध्य सप्तमज्यान्तरम् । तत् षष्ठजी वायां दत्त्वा सप्तमी ज्या । ततः सप्तमज्यायाः प्रथमजीवया भागमपहृत्यावातं सप्तमंज्यान्तरात् संशोध्य अष्टमं ज्यान्तरम् । तदन्तरं सप्तज्यायां दत्त्वा अष्टमी ज्या । ततः अष्ट मज्यायाः प्रथमज्यया भागमपहृत्यावाप्तमष्टमज्यान्तरात् संशोध्य नवमं ज्यान्तरं स्यात् । तदष्टमनीवायां दत्त्वा नवमी ज्या T ततः नवमज्यया भागमपहृत्यावाप्तं नवमज्यान्तरात् संशोध्य दशमं ज्यान्तरं स्यात् । तन्नवमज्यायां दत्त्वा दशमी ज्या स्यात् । ततो दशमज्यायाः प्रथमज्यया भागमपहृत्यावाप्तं दशमज्यान्तरात् संशोध्य एकादशज्यान्तरं स्यात् । तत् ? Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 240