Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram
View full book text
________________
३६८
श्रीशिवराजविनिर्मितोफाल्गुनी तदा । पूर्वेद्युमध्यगे चन्द्रे विधेयं होलिकार्चनम् ॥ १० ॥ माधवेअसत्यामपि पूर्णायां वृद्धित्वे होलिकार्चनम् । क्रियमाणं च नन्दायां शान्तिर्भचति नो क्षये ॥ ११ ॥ फाल्गुने मासि संप्राप्ते शुक्लपक्षे सुखास्पदे । पञ्चमीप्रमुखास्ताः स्युस्तिथयोऽनन्तपुण्यदाः ॥ १२ ॥ दश स्युः शोभनास्तासु काष्ठस्तेयं विधीयते । अपत्यैर्वाऽथ वृद्धा युवभिर्वा दिनात्यये । प्राप्तायां पूर्णिमायां तु कुर्यात्तत्काष्ठदीपनम् ॥ १३ ॥ चिन्तामणी- चण्डालसूतिकागेहाच्छिशुहारितवह्निना । भद्रामुखं परित्यज्य होलाया दीपनं शुभम् ॥ १४ ॥ स्नात्वा राजा शुचिर्भूत्वा स्वस्तिवाचनतत्परः । दत्त्वा दानानि भूरीणि दीपयेद्धोलिकाचि. तिम् । ग्रामादहिश्च मध्ये वा तूर्यनादसमन्वितम् ॥ १५ ॥ तत्र दीपनमन्त्रःदीपयाम्यद्य ते घोरां चितिं राक्षससत्तमे । हिताय सर्वजगतां प्रीतये पार्वतीपतेः ॥ १६ ॥ ततोऽभ्युक्ष्य चितिं सर्वी साज्येन पयसा सुधीः । गन्धपुष्पैः समभ्यर्च्य कृत्वा चैव प्रदक्षिणम् ॥ १७ ॥ नारिकेलादिदिव्यानि बीजपूरफलानि च । द्राक्षेक्षुकदलादीनि फलानि च समर्पयेत् ॥ १८ ॥ अर्चयित्वाऽक्षतै रक्तैः कुकुमेन सुसंस्कृतैः । गीर्वाद्यैस्तथा नित्य रात्रिः सा नीयते नरैः ॥ १९ ॥ तमानं त्रिः परिक्रम्य शब्दै लिङ्गभगाङ्कितैः । तेन शब्देन सा पापा राक्षसी क्षयमाप्नुयात् ॥ २०॥ भूतिवन्दनमन्त्रः--वन्दिताऽसि सुरेन्द्रेण ब्रह्माच्युतशिवादिभिः । अतस्त्वं पाहि मां विनाविभूते भूतिदा भव ॥ २१ ॥ सायाह्ने होलिकां कुर्यात्पूर्वाह्ने क्रीडनं गवाम् । दीपं दद्यात्प्रदोपे तु एप धर्मः सनातनः ॥ २२ ॥ द्वितीया च तृतीया च चतुर्थी पञ्चमी तथा । पष्ठी च सप्तमी चैव सेचने तिथयः स्मृताः॥ २३ ॥ प्रतारणकनिपुणा हासो. त्सवरसेप्सवः । सिन्दूरोद्भूलनं कुर्युरन्यद्रविणसंपदा ॥ २४ ॥ पलाशकुसुमोद्भूतशुभवारिप्रसेचनम् । विधीयते मिथो लोके वसन्तप्रीतये ध्रुवम् ॥ २५ ॥ जलेन वाऽथ तैलेन दध्ना च पयसाऽपि वा । इक्षूणां च रसेनैव वसन्तस्य प्रसेचनम् ॥ २६ ॥ आदौ देवेषु कर्तव्यं ततो विप्रेषु बन्धुषु । कर्तव्यं भूमिपालेन सुखसंभोगवृद्धये ॥ २७ ।। निर्लजा मानरहिता गतेा गतसाध्वसाः क्रीडेयुः सकला लोका वसन्तस्योत्सवं प्रति ॥ २८ ॥ निवृत्ते चोत्सवे तस्मिन्गुरुप्रमुखतो द्विजान् । संपूजयेन्महीपालो वस्त्रालंकारभूषणैः ।। २९ ॥
इति होलिकानिर्णयः।
Aho! Shrutgyanam

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401