Book Title: Janmasamudra Jataka
Author(s): Bhagwandas Jain
Publisher: Vishaporwal Aradhana Bhavan Jain Sangh Bharuch

View full book text
Previous | Next

Page 97
________________ अथ स्त्रीजातकाख्य: कल्लोलो व्याख्यायते । तत्रादौ यथा सुशीलाकुशीला च नराकारा च स्त्री स्यादितिज्ञानमाह स्त्रीस्वभावा समेऽङ्गन्द्वोः सच्छीला शुभदृष्टयोः । ओजस्थयोर्नराकारा निर्गुणोग्रेक्ष्ययुक्तयोः ॥१॥ अङ्गन्द्वोर्लग्नचन्द्रयोः समे समराशिस्थितयोः स्त्री नारी स्वभावा, स्वकीयो यो यो भावोऽभिप्रायः स्त्रीलक्षणो यस्याः सा स्त्रीस्वभावेत्यर्थः । एतयोः शुभदृष्टयोः सतोः सच्छीला सच्छोभनं शीलं यस्याः सा सदाचारा सुविवेकिनी। अथै तयोरोजस्थयोर्विषमराशिस्थयोर्नराकाराः पुरुषाकारा स्यात् । अथोग्रेक्ष्ययुक्तयोः पापयुतदृष्टयोनिर्गुणा औदार्यादिगुणहीना । अर्थादेव लग्ने चन्द्र च पापैदृष्टे युते वा कुशीला । अथैकस्मिन् समराशिगे विषमराशिगे वा लग्ने चन्द्र वा शुभै ष्टे युते वा मध्यमा स्त्री धार्मिका पापिना चेतिकल्पनीया ॥१॥ न लग्न और चन्द्रमा समराशि के हों तो स्त्री अपने स्वभाव वाली होवे। समराशि में रहे हए लग्न और चन्द्रमा को शुभ ग्रह देखते हों तो वह स्त्री सती, सदाचारिणी और विनयवती होवे । विषम राशि में लग्न और चन्द्रमा हों तो पुरुष जैसा आचरण वाली स्त्री होवे । विषम राशि में रहे हुए लग्न और चन्द्रमा को पाप ग्रह देखते हों या पाप ग्रह के साथ हों तो स्त्री निगुणा अर्थात् कुशीला होवे । लग्न और चन्द्रमा इन दोनों में से एक समराशि में और दूसरा विषम राशि में हो, उनको शुभ ग्रह देखते हों या साथ में हो तो मध्यम आचरण वाली होवे ॥१॥ अथ लग्नगतश्चन्द्रगतो वा योऽर्कादीनां राशिस्तस्य त्रिशांशकजाता या स्त्री तत्फलमाह लग्नेन्दुगार्कादिभस्थे त्रिशांशे वक्रतोऽतिवाक् । निन्द्या राज्ञी नराभास्त्र्यगम्यगाथाऽसती नृभित् ॥२॥ त्रिंशांशे कुजशनिजीवबुधशुक्रा एते त्रिशनाथाः। वक्रतः सर्वत्रानुवर्तनीयाः । किंविशिष्टे त्रिंशांशे लग्नेन्दुगार्कादिभस्थे लग्नं च इन्दुश्च तयोर्मध्याद् यो बलवान् तत्रगतं यदर्कस्य भं राशिः सिंहस्तत्र राशौ भौमस्य त्रिंशांशे जाता सातिवाक् वाचालेत्यर्थः । एवं शनित्रिंशांशे जाता निन्द्या कुलटेत्यर्थः । एवं गुरोः राज्ञी राजपत्नी । बुधस्य नराभा नरचेष्टिता। एवं शुक्रस्यागम्यगा अगम्यनरगामिनी । अथ सिंहराशेरनन्तरम् । आदिशब्दादेवं चन्द्रराशौ कर्केलग्नस्थे चन्द्रस्थे वा । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128