Book Title: Jambudwip Samas
Author(s): Kunvarji Anandji
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
[१०] पाविहिसि वा न वा? तं, को जाणइ ? जेण सो अइदुलंभो। इअ नाउं सिवपयसा-हणेण रे ! होसु कयकिच्चो ॥ २४ ॥
(युग्मम्) जइ अञ्जवि जीव! तुमं, न होसि निअकजसाहगो मूढ ! । किं जिणधम्माओ वि हु, अब्भहिआ कावि सामग्गी ? ॥२५॥ जा लद्धी इह बोही, तं हारिसि हा ! पमायमयमत्तो। पाविहिसि पाव ! पुरओ, पुणो वि तं केण मूलेण १ ॥२६॥ अन्नं च किं पडिक्खसि ?, का ऊणा तुज्झ इत्थ सामग्गी ? । जं इहभवाउ पुरओ, भाविभवेसुं समुजमिसि ? ॥ २७ ॥ इह पत्तो वि सुधम्मो, तं कूडालंबणेण हारिहिसि । भाविभवेसुं धम्मे, संदेहो तं समीहेसि
॥२८॥ ता धिद्धी मइनाणे, ता वजं पडउ पोरिसे तुज्झ । . डझउ विवेगसारो, गुणभंडारो महासारो ॥२९ ॥ जं निअकजे वि तुमं, गयलीलं कुणसि आलविसारेसि ।। अन्नं न कजसजो-सि पाव ! सुकुमारदेहो सि ॥३० ।। अन्नं च सुणसु रे जिअ !, कलिकालालंबणं न पित्तवं । जं कलिकाला नटुं, कटुं न हु चैव जिणधम्मो ॥३१॥ समसत्तुमित्तचित्तो, निचं अवगणियमाणअवमाणो। मज्झत्थभावजुत्तो, सिद्धंतपवित्तचित्तंतो ॥३२॥ सज्झाणझाणनिरओ, निचं सुसमाहिसंठिओ जीव !। जइ चिट्ठसि ता इहयं, पि निव्वुई किं च परलोए ३३ ।युग्मम् ।

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90