Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 95
________________ जुहारमित्ते रायसाहिए मंतिएणं इच्छियं सुहं दवावियं / जीवियदाणं दवावियं / ते जुहारमित्तगुणे रंजिआ पहाणं / पिया ! एवमेव जाव तओ मित्ता पण्णत्ता / तं जहा 1. देहमित्ता 2. कुटुंबमित्ता 3. धम्ममित्ता / ए तिण्णिमज्झे दुवे कित्तिमा सव्वट्ठा आलेउमित्ता / तेणं देहे कुटुंबे जीवं नो पावं वुच्छेदइ / पावपुण्णं विण्णाइ / तया णं जे धम्ममित्ता ते धम्मं विभाइ / नो पावपुण्णं विभाइ / धम्ममित्ते नो कामं विभाइ, सिद्धिमग्गं विभाइ / पिया तेणं अहं देहमित्तं कुडंबमित्तं चइत्ता धम्ममित्तसरणं पडिवज्जिस्सामि / (जंबू दिटुंते सत्तरसमो उद्देसो समत्तो) अट्ठारसमो उद्देसो - सिरिसाररायदिटुंतो तए णं जंबू अट्ठमी भारिया जइतसिरी एवं वयासी - सामी! एसा कथा पितासमानो / जम्बू वदति - प्रिये ! एवमेव जीवस्यास्य त्रयो वयस्याः प्रज्ञप्ताः / ते के देहमित्रम्, कुटुम्बमित्रम् धर्ममित्रमेतेषां त्रयाणां देहकुटुम्बधर्ममित्राणां मध्ये द्वे मित्रे कृत्रिममित्रे / सर्वथा स्वकार्यसाधनपरायणे परकार्यविमुखादानमित्रे / ते देहकुटुम्बोपमे येन कारणेन देहकुटुम्बे जीवस्य वृजिनं न व्युच्छित्तः / पातकविभागिनौ स्तः / जीवस्य पुण्यविभागिनौ यावता पुण्यप्रकृतिको जन्तुर्भवेत् तावता देहकुटुम्बे पोषयति / देहकुटुम्बे पर्वमित्रसमाने सुखेनं निवसतः / यावज्जीवोऽयममात्यः स सुखेन तिष्ठति / यदा च पापप्रकृतिको भवेत्तदा तस्य दुःखं सम्पद्यते / तदा दुःखविभागिनौ न स्तः / तदा देहमपि स्वकीयं न भवति / कथं पापप्रकृतौ सत्यामामयाद्यनेकविधदुःखप्रादुर्भावे जीव एकाकी वेदयति / तदा देहं न रक्षति जीवम् / तदानीं यो धर्मसखा नमस्कारमित्रसमानः स न धर्मविभागी किन्तु पातकविभागी / पुनः पुण्यकार्योद्योगविभागी नो सिद्धिमार्गविभागी। तस्मात्प्रिये ! देहमित्रकुटुम्बमित्रेऽहं त्यक्त्वा धर्ममित्रशरणं प्रतिपदिष्यामि / (इति जम्बूदृष्टान्ते सप्तदशमोद्देशकः) ततो जम्बूप्रियाऽष्टमी जइतश्री प्रियं प्रत्येवं वदति - स्वामिन् ! एषा कल्पितवार्ता भाषिता / एतया वार्तया वयं प्रत्ययं न कुर्मः / कल्पितवार्तायां जंबु अज्झयणं : जम्बूचरितम् 79

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120