Book Title: Jainendra Vyakaranam
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, 
Publisher: Devnandiji Maharaj Abhaynandiji Maharaj

View full book text
Previous | Next

Page 435
________________ mumm ommons जैनेन्द्रव्याकरणम् । purpose san सूर्पणाय श्यावनाय श्यावरणश्यावपुत्र सत्यकार वहमिः कार पधिकारिन् मूढ़ सीक्ष भूहेतु शकलान इनपिण्डी वामरथ वामरथ्यस्य सकलादिकार्य भवति सकलादयो गर्गाद्यन्तः पातिनः बहुत्वे उभवति वामरथाः । खी वामरथ्यायनी धामरथ्यायनः वामरथ्यस्य छात्राः धामरथाः शकलादिभ्यो वद्ध इत्यरामवतीति । वामरथानां संघः वामरथः । संघा. कादिना श्रण। सेनान्तलक्षणकारिभ्य इञ्च ॥ १३ ॥ कारिशब्दः कारुवाचि सेनांताम्मृदः लक्षणशडदात कारिवाचिभ्यश्चापत्ये इन सवति रायश्च । हारिषेण्यः। हारिघेणिः । भैमसैन्यः । शैमसेनिः । जातसैन्यः । जातसेनिः ।। लाक्षश्यः । लाक्षणिः । कारिभ्यः कौंभकार्यः । कौंभकारिः । तान्तुबाय्यः । तान्तुवायिः । तमन् शब्दात् शिवादिलक्षणोण स इजो बाधको न तु ग्यस्य । तेन द्वैरूप्यम् । ताक्षणः। ताक्षरयः। तिकादेः फिञ् ॥ १४० ॥ तिक इत्येवमादिभ्यः अपत्ये फिजित्ययं त्यो भवति । सिकस्यापत्य तैकानिः । तिक कितष संज्ञा पाल शिखा उरस् शाढ्य सैन्धव यमुन्द रूप्य नाडी सुमित्रा कुदेवर देवरथ तितिलिन् सिलालिन् उरस कौरव्य द्रिसंज्ञस्येदं ग्रहणम् उरसब्देन राष्ट्रसमानशब्देन साहचर्यात कथं कौरव्यः पिता कौरव्यः पुत्रः । अञरयान्तादिन् तस्योप् । लांकष गौकक्ष्य भौरि कि चौयमत चैटयत सैकयत दौंजयत त्वजवत चंद्रमस् शुभ गङ्गा बरेण्य बध भारद्वा वाह्यक खस्यका लोयका सुयामन उदया यज्ञ यदिहावृद्ध दुसं पठ्यते तस्य नित्यार्थ वचनम् ।

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463