Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 112
________________ श्रीभावप्रभसूरिकृतम् . पणयालीस आगमसव्वगहाणं हुंति छ लक्खा 600000 / एगुणसत्तसहस्सा 69000 छच्च सया 600 चेव पणतीसा 35 // 2 // " इति १एगुणसट्ठिसहस्सा 59000 तिन्निसया 300 चेव तीसा य 30' इत्यपि पाठः, नियुक्तिचूर्णिभाष्यवृत्त्या समेताः वसुदेवहींडि प्रथम खण्ड 11000 द्वितीयखण्ड 24000 २एवं कारइ जैनसिद्धान्तसंख्या इति पूर्णः ॥अन्ये च जैनन्यायाः-मल्लवादिकृतनयचक्रनामा ग्रन्थः / हरिभद्रसूरिकृतोऽनेकान्तजयपताकानाम ग्रन्थः, श्रीवादिदेवसूरिकृत: "स्याद्वाद्रत्नाकरनामा ग्रन्थः / श्रीहेमचन्द्रसूरिकृतप्रमाणमीमांसानामा ग्रन्थः / जैनतर्कभाषा ५आधुनिकश्रीयशोविजयकृतोऽनेकान्तव्यवस्थानामा ग्रन्थः / इत्यादि जैनताः // जैनव्याकरणं हैमव्याकरणम् / यतः "किं स्तुमः शब्दपाथोधे-हेमचन्द्रयतेम॑तिम् ? / एकेनाऽपि हि येनेदृक्, कृतं शब्दानुशासनम् // 1 // " श्वेताम्बरमते नयाः सप्तैव-नैगमः 1 सङ्ग्रहः 2 व्यवहार: 3 ऋजुसूत्रः 4 शब्दः 5 समभिरूढ: 6 एम्भूतः 7 इति स्यात्कारलाञ्छिताः सर्वे जैनाः सर्वत्राजेयाः "नानेकान्तं प्रतिक्षिपेत्" इति (वीतरागस्तोत्रे प्र० ( ) हेमाचार्यवचनात् / अत्र सवैयो (दिक्पट ८४बोलेतिनाम्नि ग्रन्थे) सागरके आगें कहा गगरि धरैगी गर्व खर्व वेसरके आगें कहा अर्व इंदको नाक वृक्षके आगें कहा आकको अंकूर छाजै सूरतेज आगें कहा राजै धाम चंदको कामधेनु आगें कहा कूकरी करै गुमान भूपतिके आगें कहा जोर है पुलिंदको ऐसै सर्वांग शुद्ध ग्रन्थ जो सेतांबरके ताकै आगैं कौन दर्प दुर्मतीके वृंदको ? // 1 // पञ्चचत्वारिंशदागमसर्व गाथानां भवन्ति षट्लक्षः / एकोनसप्ततिः सहस्राणि षट् शतानि चैव पञ्चत्रिंशत् // 1. छाया-एकोनषष्ठिः सहस्राणि त्रीणि शतानि चैव त्रिंशत् च।। 2. तृतीयचतुर्थखण्डानुपलब्धेस्तदानीमपि / 3. अद्याप्यमुद्रितः / 4. अयं ग्रन्थश्चतुरशीतिसहस्त्रश्लोकप्रमाणकः / अस्य टीका स्याद्वादरत्नाकरावतारिका जैनचिन्तामणीत्यपराभिधाना / 5. श्रीभावप्रभसूरीणां समसमयित्वात् इदं विशेषणम् / 6. स्तुतिकारैः प्रोक्तम्-"नयास्तव स्यात्' पदलाञ्छना इमे रसोपविद्धा इव लोहधातवः / भवन्त्यभिप्रेतकला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः // " 7. तात्पर्यम्सागरस्य अग्रे कथं घटिका धारयेद् गर्वं खो वेसर: कथं अग्रेऽश्वादिन्द्रस्य नाकवृक्षस्य पुरतः कथं अर्कस्याङ्करः शोभते ? सूर्यतेजसः पुरस्तात् कथं राजते धाम चन्द्रस्य ? कामधेनोः अग्रतः कथं शुनिका कुर्यात् गर्वं भूपतेः पुरतः किं बलं पुलिन्दस्य ? एतादृशाः सर्वाङ्गशुद्धा ग्रन्थाः श्वेताम्बराणां तेषां पुरतः को दर्पः दुर्मतीनां वृन्दस्य ?

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194