Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati
View full book text
________________ ध्यानतपोनिरूपणम् जह वा घणसंघाया खर्णण पवणाहया विलिन्जंति / ज्झागप्पवणोवहया तह कम्मघणा विलिज्जति // [ध्या० श० 63, 102] एवं धम्मज्भाणस्स परूवणा गदा / संपहि सुक्कज्झाणस्स परूवणं कस्सामो। तं जहा–कुदो एदस्स सुक्कत्तं ? कसायमलाभावादो / तं च चउव्विहं-पुधत्तविदक्कवीचारं एयत्तविदक्कमवीचारं सुहुमकिरियमप्पडिवादि समुच्छिण्णकिरियमप्पडिवादि चेदि / तत्थ पढमसुक्कज्झाणलक्खणं वुच्चदे-पृथक्त्वं भेदः / वितर्कः श्रुतं द्वादशांगम् / वीचारः संक्रान्तिरर्थ-व्यंजनयोगेषु / पृथक्त्वेन भेदेन वितर्कस्य श्रुतस्य वीचारः संक्रान्तियस्मिन् ध्याने तत्पृथक्त्ववितर्कवीचारम् / एत्थ गाहाओ दव्वाइमणेगाइं तीहि वि जोगेहि जेण ज्झायंति / उवसंतमोहणिज्जा तेण पुधत्तं ति तं भणिदं // जम्हा सुदं विदक्कं जम्हा पुव्वगयअत्थकुसलो य / ज्झायदि ज्झाणं एवं सविदक्कं तेण तं ज्झाणं // अत्थाण वंजणाण य जोगाण य संकमो हु वीचारो। तस्स य भावेण तगं सुत्ते उत्तं : सवीचारं // [भ० आ० 1874-6] एदस्स भावत्थो उच्चदे-उवसंतकसायवीयरायछदुमत्थो चोद्दस-दस-णवपुषहरो पसत्थतिविहसंघडणो कसाय-कलंकुत्तिण्णो तिसु जोगेसु एगजोगम्हि वट्टमाणो एगदव्वं गुणपज्जायं वा पढमसमए बहुणयगहणणिलीणं सुद-रविकिरणुज्जोयबलेण ज्झाएदि / एवं तं चेव अंतोमुहुत्तमेत्तकालं ज्झाएदि / तदो परदो अत्यंतरस्स णियमा संकमदि / अघवा तम्हि चेव अत्थे गुणस्स पज्जायस्स वा संकमदि / पुव्विल्लजोगादो जोगंतरं पि सिया संकमदि / एगमत्थमत्थंतरं गुणगुणंतरं पज्जायपज्जायंतरं च हेट्रोवरि ढविय पुणो तिण्णि जोगे एगपंतीए ठविय। द | ग | 4 | म | व | का | दुसंजोग-तिसंजोगे हि एत्थ पुधत्तविदक्कवीचारज्झाण- द | गु| प भंगा बादालीस (42) उप्पाएदव्बा / एवसंतोमुहुत्तकालमुवसंतकसाओ सुक्कलेस्सिओ पुधत्तविदक्कवीचारज्झाणं छदव्व-णक्पयत्थविसयमंतोमुहुत्तकालं ज्झायइ। अत्थदो अत्यंतरसंकमे संते वि ण ज्झाणविणासो, चित्तंतरगमणाभावादो। एवं संवर-णिज्जरामरसुहफलं, एदम्हादो णिव्वुइगमणाणुवलंभादो। एवं पुत्तविदक्कवीचारज्झाणपरूवणा गदा। संपहि विदियसुक्कज्झाणपरूवणं कस्सामो-एकस्य भावः एकत्वम्, विसर्को द्वादशांगम्, असंक्रांतिरवीचारः; एकत्वेन वितर्कस्य अर्थ-व्यंजन-योगानामवीचारः असंक्रांतिः यस्मिन् ध्याने तदेकत्ववितर्कावीचारं ध्यानम् / एत्थ गाहाओ जेणेगमेव बव्वं जोगेणेक्केण अण्णवरएण / खीणकसाओ ज्झायइ तेणेयत्तं तगं मणिदं //

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170