Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
निक्षेपनयसंयोजना
२४९ अत्र यद्यपि सङ्ग्रहव्यवहारयोर्मध्ये सामान्यमात्रावगाहिनो नैगमस्य सङ्ग्रहे, विशेषमात्रावगाहिनो नैगमस्य च व्यवहारेऽन्तर्भावाद् नैगममतमपि सङ्ग्रहव्यवहारमतयोरन्तर्भूतमेवेति व्याख्यानं सम्भवति, तथापि तथा व्याख्याने-सङ्ग्रहव्यवहारयोः स्थापनावर्जने नैगमेऽपि स्थापनावर्जनस्य प्राप्तत्वात्, सङ्ग्रहव्यवहारयोरन्यत्र द्रव्याथिके स्थापनाभ्युपगमावर्जनादिति पूर्वग्रन्थो न सङ्गतो भवेदिति न तथा व्याख्यातम् । .
तन्मतमपि सङ्ग्रहव्यवहारमतमपि (नैगममतमपि ?) । तत्र स्थापनाभ्युपगमलक्षणनैगममते (सङ्ग्रहव्यवहारयोः ?) । उभयधर्मलक्षणस्य विषयस्य-नैगमे विषयीभूतस्य सामान्यविशेषोभयात्मकस्थापनाभ्युपगमस्य प्रत्येक व्यवहारविषयीभूते विशेषात्मकस्थापनाभ्युपगमे, सङ्ग्रहविषयीभूते सामान्यात्मकस्थापनाभ्युपगमे, अप्रवेशेऽपि-तयोरेकैकमात्राभ्युपगम[म?]त्त्वतः सामान्यविशेषोभयाभ्युपगन्तृत्वाभावात् सामान्यविशेषोभयात्मकस्थापनाभ्युपगमत्वेन रूपेण नैगममतमात्रवृत्तिना तदभिन्नतालक्षणप्रवेशासम्भवेऽपि, स्थापनालक्षणस्यैकधर्मस्य-सामान्यात्मकस्थापनाऽपि स्थापना भवति, विशेषात्मकस्थापनाऽपि स्थापना भवत्येवेति कृत्वा स्थापनाभ्युपगम[मत्?] त्वं नैगममते सङ्ग्रहमते व्यवहारमते चाऽविशिष्टमिति तद्रूपस्य प्रवेशस्य, सूपपादत्वात् स्थापनाभ्युपगमलक्षणे सङ्ग्रहव्यवहारमतेनैगममतात्मके-स्थापनाभ्युपगमत्वात्-तथाविधनैगममतवदित्येवमुपपादयितुं शक्यत्वात् ।
___ स्थापनाभ्युपगमत्वलक्षणसाधारणधर्मेण [सङ्ग्रहव्यवहारयोरैक्येऽपि] स्थापनासामान्याभ्युपगमत्व-स्थापनाविशेषाभ्युपगमत्वलक्षणस्वस्वासाधारणधर्मेण भेदोऽप्यन्योन्यमुपपद्यते इत्याह-स्थापनासामान्येति । तद्विशेषेति-स्थापनाविशेषेति ।
न चैषा स्वमनीषा, किन्त्वागमप्ररूपणैवेत्याह-यथागममिति । आगममनतिक्रम्येत्यर्थः । न चेयमुक्तिः समानानुपूर्व्या आगमे दृश्यते इत्यत आह-भावनीयमिति । आगमनिष्णातैः सुधीभिरिति शेषः । तथा चाऽऽगमार्थविचारणया भङ्गयन्तरेणाऽऽगमोक्तमेवैतदिति सुधियां बुद्धिमधिरोहतीति ।
तद् नाऽनवद्यमित्यादिनाऽत्र दर्शिता सङ्ग्रहव्यवहारयोः स्थापनाभ्युपगमप्रक्रिया विशेषावश्यके इत्थं दृश्यते-"तत् परिहरन् आह-इह सङ्ग्रहिकोऽसङ्ग्रहिकः सर्वो वा नैगमः तावद् निर्विवादं स्थापनामिच्छत्येव । तत्र-सङ्ग्रहिकः सङ्ग्रहमतावलम्बी सामान्यवादीत्यर्थः, असङ्ग्रहिकस्तु व्यवहारनयमतानुसारी विशेषवादीत्यर्थः, सर्वस्तु समुदितः ।
___ "ततश्च यदि सङ्ग्रहमतावलम्बी नैगमः स्थापनामिच्छति तर्हि सङ्ग्रहः तत्समानमतोऽपि तां किं नेच्छति ? इच्छेदेवेत्यर्थः । अथ यद्यपि सामान्येन सर्वो नैगमः स्थापनामिच्छति, तथापि व्याख्यानतो विशेषप्रतिपत्तेरसङ्ग्रहिकोऽसौ तामिच्छतीति प्रतिपत्तव्यम्, न

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342