Book Title: Jain Nyaya Panchashati
Author(s): Vishwanath Mishra, Rajendramuni
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 129
________________ 112 जैनन्यायपञ्चाशती परिशिष्ट-२ पञ्चाशतीशब्दनिरुक्तिः दशानां पूरणः इति विग्रहे दशन् शब्दात् संख्यापूरणेडट् (७/४/४८) इति सूत्रेण डट् प्रत्यये डिति टेः (८/४/८४) इति सूत्रेण टेः लोपे दशत् इति सिद्ध्यति। ततः पञ्चदशतो मानमस्येति विग्रहे पञ्चाशत् शब्दात् विंशत्यादय' ७/२/१२९ इतिसूत्रेण शत प्रत्यये आत्वे च कृते स्त्रीत्व विवक्षयां गौरादित्वात् निपातनाद् वा ईपि च सति पञ्चाशती इति रूप निष्पत्तिः। १. भिक्षुशब्दानुशासनोपरि आधृतोऽयं प्रयोगः। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 127 128 129 130