Book Title: Jain Lakshanavali Part 3
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 516
________________ स्त्रीपरीषहसहन] ११८३, जैन-लक्षणावली स्त्रिीवेद ललित-स्मित-मृदूकथित-सविलास वीक्षण- प्रहसन-मद- बाघा के करने पर भी जो कछए के समान अपनी मन्थरगमन-मन्मथशरव्यापारविफलीकरणस्य स्त्री- इन्द्रियों व मन के विकार को रोककर उनके मन्द बाघापरिषहसहनमवगन्तव्यम् । (स. सि. ६-६)। हास्य ब हाव-भाव प्रादि रूप कामव्यापार को २. वराङ्गनारूपदर्शन-स्पर्शनादिविनिवत्तिः स्त्री- निरर्थक कर देता है उसके स्त्रीपरीषहसहन परीषहजयः। (त. वा. ६, ६, १३); एकान्ते जानना चाहिए। पाराम-भवनादि (चा. सा. 'भवनारामादि') प्रदेशे स्त्रोभाववेद...मार्दवास्फूटत्व-बहमदनावेश-नेत्रविराग-द्वेष-यौवन-दर्प-रूप-मद-विभ्रमोन्माद- मद्यपाना- भ्रमादिसूख-पंस्कामतादिः स्त्रीभाववेदः। (अन.ध. ऽऽवेशादिभिः प्रमदासु वाधमानासु तदक्षि-वक्त्र- स्वो. टी. ४-६४)। भ्रूविकार-शृंगाराकार-विहार-हाव - विलास - हास- मृदुलता, अस्पष्टता, बहुत कामाभिप्राय, नेत्र, लीलाविज भितकटाक्षविक्षेप सुकुमार-स्निग्ध - मृदुपी. विलासादि सुख एवं पुरुष प्राकांक्षा प्रादि ये स्त्री. नोन्नतस्तनकलश-नितान्त ताम्रोदर- (चा, 'ताम्रा- भाववेद के लक्षण हैं। धर') पृथु जघनरूपगुणाभरणगन्ध-माल्य-वस्त्रादीन स्त्रीलिंगसिद्ध केवलज्ञान-स्त्रीलिंगे वर्तमाना ये प्रतिनिगहीतमनोविप्लुतेर्दशं नस्पर्शनाभिलाषनिरुत्सु - सिद्धास्तेषां केवलज्ञानं स्त्रीलिंगसिद्ध केवलज्ञानम् । कस्य स्निग्धमृदुविशदसुकुमाराभिधानतंत्रीवंशमिश्रा- (प्राव. नि. मलय. वृ. ७८, पृ. ८५) । तिमधुरगीतश्रवण निवृत्तादरश्रोत्रस्य ससारार्णवव्य- स्त्रीलिंग में रहते हुए जो सिद्धि को प्राप्त हुए हैं सन-पातालावगाढदुःख . द्राऽऽवतकुटिलाध्यायिनः स्त्र- उनके केवलज्ञान को स्त्रीलिंगसिद्ध केवलज्ञान कहा णार्थनिवृत्तिः स्त्रीपरीषजय इति कथ्यते। (त. जाता है। वा. ६, ६, १३; चा. सा. पृ. ५१-५२) । ३. स्त्री- स्त्रोवेद -- देखो स्त्री व स्त्रीलिंग । १. यदुदयात्स्त्रकटाक्षेक्षणादिभिर्योषिबाधा xxx सहनम् । णान् भावान् प्रतिपद्यते स स्त्रीवेदः । (स. सि. ८, (मला. व. ५-५८) । ४. जेता चित्तभवस्त्रयस्य ९)। २. यस्योदयात् स्त्रैणान् भावान् मार्दवास्फुटत्व. जगतां यास अपाङ्गेषुभिस्ताभिर्मत्तनितम्बिनीभिरभि- क्लव्य-मदनावेश-नेत्रविभ्रमास्फालनसुख-पुंस्कामनातः संलोभ्यमानोऽपि यः । तत्फल्गुत्वमवेत्य नति दीन् प्रतिपद्यते स स्त्रीवेदः । (त. वा. ८, ९, ४)। विकृति तं वर्यधर्मान्दिरं (?) वन्दे स्त्र्यात्तिजयं ३. स्त्रियः स्त्रीवेदोदयात्पुरुषाभिलाषः। (श्रा. प्र. जयन्तमखिलानथं कृतार्थ यतिम् ॥ (प्राचा. सा. टी.१८)। ४. स्त्रियं विन्दतीति स्त्रीवेदः । अथवा ७-१७)। ५. रागाद्यपप्लुतमति युवतीं विचित्रां- वेदनं वेदः, स्त्रियो वेदः स्त्रीवेदः । (धव. पु. १, पृ. श्चित्तं विकर्तुमनुकूलविकूलभावान् । संतन्वती रहसि ३४०-३४१); जेसि कम्मक्खंधाणमुदएण पुरुसम्मि कूर्मबदिन्द्रियाणि, संवत्त्य लघ्वपवदेत गुरूक्तियुक्त्या। प्राकक्खा उप्पज्जइ तेसिमित्थिवेदोत्ति सण्णा । (अन. ध. ७-७६); स्त्रीदर्शन-स्पर्शनालापाभि- (धव. पु. ६, पृ. ४७); इस्थिवेदोदएण इत्थिवेदो। लाषादिनिरुत्सुकस्य तदक्षि-वक्त्र-भ्रूविकार-रूप-गति- (धव. पु. ७, पृ. ७६); जस्स कम्मस्स उदएण पुरिहासलीलाविजृम्भितपीनोन्नतस्तन - जघनोरुमूलकक्षा- साभिलासो होदि त कम्मं इत्थिवेदो णाम । (धव. पु. नाभिनिरीक्षणादिभिरविप्लुतचेतसस्त्यक्तवंशगोतादि- १३, पृ. ३६१)। ५. येषां पुद्गलस्कन्धानामुदयेन श्रते: स्त्रीपरीषहजयः स्यादित्यर्थः । (अन, ध. स्वो. पुरुष आकांक्षोत्पद्यते तेषां स्त्रीवेद इति संज्ञा । टी. ६-९६)। ६. स्त्रीदर्शन स्पर्शनालापाभिलाषादि- (पला. व. १२-१६२)। ६. वेद्यते इति वेदः, निरुत्सुकस्य तदक्षि-वक्त्र-भ्रूविकार-शृंगाराकार-रूप- स्त्रियो वेदः स्त्रीवेदः, स्त्रिय: पुमांसं प्रत्यभिलाष गति-हासलीलाविजृम्भितपीनोन्नतस्तन-जघनोरु- मूल- इत्यर्थः, तद्विपाकवेद्य कर्मापि स्त्रीवेदः । (प्रज्ञाप. कक्षा-नाभिनिरीक्षणादिभिरविकृतचेतसस्त्यक्तवंश मलय. बृ. २६३, पृ. ४६८) । ७. यदुदयात् स्त्रीगीतादिश्रुतेः स्त्रीपरीषहजयः। (प्रारा. सा. टी. परिणामानङ्गीकरोति स स्त्रीवेदः । (त. वृत्ति श्रुत. १ उद्यान व भवन प्रादि एकान्त स्थानों में यौवन- १ जिसके उदय से जीव स्त्री सम्बन्धी भावों को मद एवं मदिरापान प्रादि से उन्मत्त स्त्रियों के द्वारा प्राप्त होता है उसे स्त्रीवेद कहते हैं। ३ जिसके Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554