Book Title: Jain Dharm Sindhu
Author(s): Mansukhlal Nemichandraji Yati
Publisher: Mansukhlal Nemichandraji Yati
View full book text
________________
उएर
जैनधर्मसिंधु. न मुखमतिमात्रकं न विपदां परिस्फूर्जितं । न चापि यशसां दितिर्न विषमा नृणां उस्थता ॥ न चापि गुणहीनता न परमप्रमोद क्षयो । जिनार्चनकृतां नवे नवति चैव.निःसंशयम् ॥१॥ एतत्कृत्यं परममसमानंदसंपनिदानं । पातालोकः सुरनरहितं साधुनिः प्रार्थनीयम् ॥ सर्वारंजापचयकरणं श्रेयकां सं निधानं । साध्यं सर्वैर्विमलमनसा पूजनं विश्वन ः ॥२॥
यह पढके फिर पुष्पांजलिदेप करे. । पीने धूप हाथमें लेके पढे। कर्परागरुसिव्हचंदनबलामांसीशशैलेयक । श्रीवासजुमधूपरालघुसृणैरत्यंतमामोदितः ॥ व्योमस्थप्रसरबशांककिरणज्योतिःप्रतिछादको। धूपोत् क्षेपकृतो जगत्रयगुरोस्सौजाग्यमुत्तंसतु ॥१॥ सिकाचार्यप्रनृतीन्, पंच गुरून् सर्वदेवगणमधिकम् ॥ क्षेत्रे काले धूपः प्रीणयतु जिनार्चने रचितः ॥२॥ _ यह पढके धूपोत्क्षेप करे. । शक्रस्तव पढे. ॥ पीने फिर पुष्पांजलि लेके ॥
जन्मन्यनंतसुखदे नुवनेश्वरस्य । सुत्रामनिः कनकशैलशिरःशिलायाम् ॥ स्नात्रं व्यधायि विविधांबुधिकूपवापी। कासारपस्वलसरित्सलिलैः सुगंधैः ॥१॥

Page Navigation
1 ... 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858