Book Title: Ishtopadesh
Author(s): Jaykumar Jalaj, Manish Modi
Publisher: Hindi Granth Karyalay

View full book text
Previous | Next

Page 21
________________ परिशिष्ट श्लोकानुक्रमणिका श्लोक अगच्छंस्तद्विशेषाणाम् अज्ञानोपास्तिरज्ञानं अभवच्चित्तविक्षेपः अविद्याभिदुरं ज्योतिः अविद्वान् पुद्गलद्रव्यं आ आत्मानुष्ठाननिष्ठस्य आनन्दो निर्दहत्युद्धं आयुर्वृद्धिक्षयोत्कर्षहेतुं आरम्भे तापकान्प्राप्ताव इच्छत्येकान्तसंवासं इतश्चिन्तामणिर्दिव्य इष्टोपदेशमिति सम्यगधीत्य एकोऽहं निर्ममः शुद्धो कटस्य कर्ताहमिति कर्म कर्महिताबन्धि किमिदं कीदृशं कस्य गुरूपदेशादभ्यासात् जीवोऽन्यः पुद्गलश्चान्य त्यागाय श्रेयसे वित्तम् दिग्देशेभ्यः खगा एत्य दुःखसन्दोहभागित्वं दुरघुनासुरक्ष्येण न मे मृत्युः कुतो भीतिः

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26