Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
हितोपदेशः । गाथा-४६४ - रोरकथानकम् ।।
४३१
दन्दह्यमानकालागुरुघनसारोत्थधूमपटलानि । रेहन्ति जेसु नमिराण विपलिरा पावपूर व्व ।।४।। तस्यां दासीकृतसकलवैरिभूपालमौलिमणिकिरणैः । उनोइयपायंगुलिविवरो राया जियारि त्ति ।।५।। अरिकरटिघटाकुट्टनपटुरपि कामं कृपाणदण्डोऽस्य । रिउदंतधरियतिणमित्त-छेयणे अहह ! न हुछेओ ।।६।। तस्यां च कलानिलयः शशीव वसति सुतो महेभ्यस्य । नामेणं वसुदत्तो मुत्तो पुरिसत्थपिंडु ब्व ।।७।। स सदाचाररतोऽपि व्यसनविहीनोऽपि दैवयोगेन । मुक्को कयाइ लच्छीइ लच्छिहीणु व्व वेसाए ।।८।। उपहतधृतिस्ततोऽसावनल्पसङ्कल्पकल्पनाकुलितः । पावइ न कहिं पि रइं वारीपडिओ मयंगु ब्व ।।९।। यं यं व्यवसायमसावर्थार्थी कृतचरं समारभते । सो सो इमस्स वियरइ हत्थाउ अणत्थपत्यारिं ।।१०।। निपुणं निरूप्य शतशो लाभाय यदेष पण्यमाद्रियते । मट्टीए वि हु मुल्लं न लहइ तं तस्स हत्थगयं ।।११।। छन्दानुवर्तनपरः परस्य जल्पति यदेष तोषाय । विहिवसओ तं जायइ सविसेसं तस्स रोसाय ।।१२।। उपदिशति पेशलाक्षरमप्येष वचो हितं यदन्यस्य । तं चेव तस्स पिच्छह हियए अहियं ति परिणमइ ।।१३।। येषामुपकारशतान्यचीकरत् पूर्वमेष सति विभवे । ति चिय अतुच्छमच्छरखारं धारन्ति तम्मि तया ।।१४।। अपि सुखगोष्ठीहेतोरुपविशति समीपमेत्य योष । मग्गिस्सइ किं पि इमुत्ति झत्ति मुंचंति तं सयणा ।।१५।। ते गृहमेत्य गतेऽस्मिन् दैवाद् यदि किमपि वस्तु नेक्षन्ते । नूणं इमेण एवं गहियं होहि त्ति जंपंति ।।१६।। चिरपरिचयाद् ब्रुवाणं तमुपहसति मित्रमण्डली प्रकटम् । अवमाणंति य एवं पए पए पोरलोगा वि ।।१७।। इति कतिपयैरपि दिनैः स तृणादप्यतिलघुर्जने जातः । जंगरुयत्तनिमित्तं लच्छि छिय निच्छियं भुवणे ।।१८।। अनुभूतचरां रुचिरां विभवावस्थामनुस्मरन् स निजाम् । तह तंमिजणे तइया अवमाणपयं च पिच्छंतो ।।१९।। चिन्तयति चेतसीदं दुर्वारविषादसादितः स तदा । पिच्छह दिणपरिवत्ते किं किं पुरिसा न पिच्छंति ।।२०।। शिष्टजनचेष्टितेऽपि प्रियसत्यपरेऽपि मयि कृतज्ञेऽपि । कह पडिकूलो जाओ विहि व्व नियबंधुवग्गो वि ।।२१।। जलधेरिव जलवाहाः श्रीमन्तः सेवया ममाभूवन् । जे ते अपरिचियं पिव ममं न पिच्छंति पुरओ वि ।।२२।। मन्यन्ते स्म कृतार्थं ये मम मुखवीक्षणे किलात्मानम् । पडिवालेमि अहं ही तेसिं पयदसणावसरं ।।२३।। अप्यनुपकारिणि परे सुधियः कुर्वन्ति केचिदुपकारम् । उवयरिया वि हु महुरं वयणं पिन दिति मह एए ।।२४।। नोपालम्भस्य पदं यदि वा मम कोऽपि साम्प्रतं यस्मात् । मह चेव कम्मपरिणामविलसियं सयलमवि इणमो ।।२५।। एवं च पराभूतः किमहं देशान्तरं किमपि यामि । परिभवमूलं एए हयपाणे अहव मुंचामि ।।२६।। अलमथवा मृत्युमनोरथेन निर्मथितपुरुषकारेण । वसुहा हि रयणगब्भा भमामि ता तं पि नणु पढमं ।।२७।। यदि पुनरुपैमि कमपि भ्राम्यन्निजकर्मणः प्रणेतारम् । एसा हु दुद्दसा मे न नाम अनिबंधणा चेव ।।२८।। इति निश्चित्य स चेतसि चलितोऽपरवारिराशिमुद्दिश्य । भिक्खावित्तीइ मुणिव्व देहजत्तं पवत्तंतो ।।२९।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534