Book Title: Hetvabhas Savyabhichar
Author(s): Gangadhar Pandit
Publisher: Gangadhar Pandit

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir ण पृथक्कारणतामते व्याप्ति मादायातिव्याप्ति : (१)प्रागेवोपपादिता ज्ञानपदं निश्चयपरमिति तादृशजनकतायां निश्चयत्वावच्छिन्नत्वं संशयत्व न्यूनवृत्तित्वंवा (२) विशेषणं देयमित्यर्थः सहेतावतिव्याप्ते वास्तवसाधारण्यादि मत्वाभावेना प्रसक्त हेत्वभिमतप दोपादान मनर्थक मित्याशंकायामाह हेत्विति तेन संबंधेन सव्यभिचारत्वं घटकतयानिमतसंबंधेन जनकतासूचनार्थ जनकताया लक्षणघटकता लाभार्थं तथाच तादृशपदोपादानस्वरसाद यादृशरूपावच्छिन्न यत्संबंधावच्छिन्न प्रकारताशालिज्ञानं साध्यसंदेहजनक तादृशरूपवां स्तेनसंबंधन सव्यभिचार इत्येव लक्षणं कर्त्तव्यमितिभावः समवायेनहेतौ समवायेनव्याप्ये एतेनालक्ष्यत्वं दर्शितं ज्ञानघटादी नातिप्रसंग इति योजना नसमवायेन सव्यभिचारत्वप्रसंग इत्यर्थः अतिप्रसंगप्रसंजकं विशेषणमाह विषयत्वसंयोगादिना तत्संदेहजनक इति विषयत्वसंयोमादिसंसर्गघटित साध्यतदक्षावसाहचर्यप्रकारेण तादृशसंबंधेन स्वप्रका-1 रकं यत्संशयजनकंज्ञानं तद्विषयइत्यर्थः नच तेन संबंधेन तहत्ताज्ञानस्य लक्षणघटकत्वेपि समवायेन विषयता संयोगादिघटित | कोटिदयसामानाधिकरण्यावच्छिन्नज्ञानघटादि प्रकारकज्ञान मादायाति प्रसंगइति वाच्यम् तेनसंबंधन तहत्ताज्ञानस्य तत्सबंधघटितचत्सहचारविषयकस्यैव संशयजनकतया समवायसंबंधावच्छिन्नायां संशयजनकतावच्छेदकप्रकारतायां समवायसंबंधधटित साध्यतदभावसाहचर्य्यस्यैवा वच्छेदकतया तहताया ज्ञानधटादावसत्वेना तिव्याप्त्यनवकाशात् विप्रतिपत्तिस्त्वित्यादिमूले तथापदस्य कोटयुपस्थापकपरत्वे ऽसंगति स्तद्घटक साध्यतदभावोपस्थापकपदयोः प्रत्येक प्रत्येकोपस्थापकत्वात् प्रत्येकमत थात्वपिवा कर्थतत्र लक्षणासत्व मित्यपिनस्फटमिति तद्ग्रंथ मधत्वैव तदर्थं परयित्वा व्याचष्टे विप्रतिपत्तेरिति विप्रतिपत्ति (१) टिप्पणी-व्याप्य बत्ता ज्ञानदेन व्याप्प संशयस्य हेनुता इति ॥ (२) टिप्पणी-लाघा दाह संशयत्व शून्य वृत्तिवे ति। For Private and Personal use only

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90