Book Title: Hemchandra kruti Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdev Chagniramji

View full book text
Previous | Next

Page 239
________________ २३३ शव्दालंकाराः । १ व्यञ्जनस्यावृत्तिरनुप्रासः । २ तात्पर्यमात्र भेदिनो नाम्नः पदस्य वा लाटानाम् । ३ सत्यर्थेऽन्यार्थानां वर्णानां श्रुतिक्रमैक्ये यमकम् । ४ तत्पादे भागे वा । ५ स्वरव्यञ्जनस्थानगत्याकारनियमच्युतगूढादिचित्रम् | ६ अर्थ मेदभिन्नानां भङ्गाभङ्गाभ्यां युगपदुक्तिः श्लेषः । ७ अथैक्ये व्यादिभाषाणां च । ८ उक्तस्यान्येनान्यथा श्लेपादुक्तिर्वक्रोक्तिः । ९ भिन्ना कृतेः शब्दस्यैकार्थतेव पुनरुक्ताभासः । इति पञ्चमोऽध्यायः । अर्थालंकाराः । १ हृद्यं साधर्म्यमुपमा | २ सोपमानोपमेयथर्मोपमावाचकानामुपादाने पूर्णा वाक्ये वृत्तौ च । ३ एकद्वित्रिलोपे लुप्ता । ४ असद्धर्मसंभावनभिवादिद्योत्योत्प्रेक्षा । ५ सादृश्ये भेदेनारोप रूपकमेकानेकविषयम् ।

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263