Book Title: Hastlikhit Granth Suchi Part 02
Author(s): Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 338
________________ ३२८ ] वीरग्रामाख्यपुरे युग्मव्योमेन्दु पञ्चभिः । प्रमिते वत्सरे हर्षेज्जिन हर्षेण साधुना ।। २३ ग्रन्थस्यास्य पवित्रस्य वाचनश्रवणादिभिः । लभन्ते प्राणिनः प्रौढ़ां श्रीजिनेश्वरसम्पदम् || २४ ग्रन्योऽष्टाविंशतिशतानुमित: सर्वसंख्यया । जोवेदयं बुधश्रेणिवाच्यमानो निरन्तरम् ॥ २५ इति श्रोविंशतिस्थानक विचारामृतः संग्रहः सम्पूर्णः ॥ विचारामृत संग्रह १२२ ७४७७ [ राजस्थान पुरातत्त्वान्वेषण मन्दिर, जोधपुर अन्त- सूरि : श्रीकुलमण्डनोऽमृतमिव श्रीश्रागमाम्भोनिधि श्चक्रे चारुविचारसङ्ग्रहमिमं रामाव्धिशक्राब्दके (१४४३) । १२७ ४०२६ अन्त- इति श्रीशीलोपदेशमालावालाववोध श्रीखरतरगच्छ मेरुसुन्दरोपाध्यायविरचित धनश्रीकथा समाप्ता । हिव ग्रंथकार ग्रन्थनी समाप्ती भरणी श्रापणउं. नामगर्भित मंगलगाथा कहई ई जईसिंह मुणीस रविनेयजय कित्तिरगा कयं एवं सीलोवएसमालं शीलोपदेशमालावालावबोध १४२. ४३५६ राहिय लहइ वाहि सुहां ।। ११५. व्याख्या - इराई पूर्वोक्त प्रकारि करी जयसिंह सूरि तेहनउ विनीत शिष्य शिष्य जयकीर्तिमुनि तीरणई ए शीलोपदेशमाला प्रकरणरूप मूलसूत्र कीधऊं । इति श्रीशीलोपदेशवालावबोध प्रकरण समाप्तम् ॥ ग्रन्थाग्रन्थ ६२५० ।। सैलानागाव्धिचन्द्रो वृद्धमासं त्रयोदशी । कृष्णपक्षे रविपुत्रो अरुणोदयजिनपूजनम् ॥ १ संग्रहणीवालावबोध श्रादि- श्रीपार्श्वनाथं फलवद्विकाख्यं गुरूंश्च श्रीमज्जिनदत्तसूरीन् । गीर्देवतां भाष्यसुधासमुद्रं क्षमाश्रयं श्रीजिनभद्रनाम्ना ॥ १ ग्रन्त - इति श्रीवाचनाचार्यश्री श्रीश्रीशिवनिधान गरिगविरचिते संग्रहणी वाला दोघे सामान्याधिकारः समाप्तः । इति श्रीलघुसंग्रहरणी वालादबोधः समाप्तः ॥ संग्रहणीसूत्र ( संवेणनो रासछंद) १४५. ४००४ प्रादि- दशमई ग्रहू सातमीई चौदव तर ग्रामई । अधिके एकेकं तिहां थी तिमई | २३|| अन्त - (ढाल एह ) अर्थ - निरुपम अमृत उपम सुण्यो श्रवणे सुख करी, विचार करता चित्त धरता कर्मकोडिना दुःख हरें । तां रहु रास प्रकास उत्तम मे हूं शशि दिरण्यरू, शासना देवी साउलि श्रीसंघ चतुविध जय करूं ॥ ५५० • इति श्री संग्रहणी सुत्रे परिपर्णता नाम सप्तमोल्लासः ॥ श्लोक संख्या ग्रन्थानं ॥ ६४१

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403