Book Title: Haim Laghu Prakriya Tippanya Part 01
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 569
________________ ५५० हैमलघुप्रक्रियाव्याकरणे सर्वपथंव्याप्नोति-सर्वपथ, ईन सर्वपथीना रथः स भागमा व्यापी त२५ मामा भागने मेरी देते. सर्वाङ्ग व्याप्नोतिसर्वाङ्ग ईन-सर्वाङ्गीण तापः स म व्यापी त तly. सर्वकर्म व्याप्नोति-सर्व कर्म+ईन-सर्वकर्माणः=i भने-यानव्यापेटी-पडेथ anti-५३५. सर्वपत्र व्याप्नोति-सर्वपत्राईनसर्वपत्रीणः = मया पत्राने-यानाने - पहनाने-व्यात - तमाम onal Sनाने-(यानन) 0 3 ते। साथि. सर्वपात्र व्याप्नोति-सर्वपात्र+ईन-सर्बपात्रीणं भक्तम्-मामा पात्र व्यापेक्षा -मामाये पात्रमा वायो-मात सर्वशरावं व्याप्नोति-सर्वशराव +ईन-सर्वशरावीणम् घृतम्-मामा ।।२। मां-मिक्षापात्रमा व्यापे ઘી વગેરે. (A) अध्वानं येनौ ७।१।१०३। अलङ्गामिन्यध्वनोऽम न्ताधेनौ वाच्यौ । अध्वन्यः अध्वनीनः । દ્વિતીયાત એવા ઉદઘન શબ્દને “અલંગામી” અર્થ માં ચ અને ईन प्रत्यये। थाय छे य-अध्वानम् अलं गामी-अवध्वन्+य-अध्वन्यः मन ईन-अध्वन्+ईन अध्वनीनः-ठे सुधा २९ता ५२ जना. (B) समांसमीनाऽघश्वीना ७१।१०५ । समांसमीनसाप्त पदीनादय साधवः । समासमा, अधश्वम् , अधप्रातर् अने आगु शहाने ईन પ્રત્યય થાય છે, માત્ર એક સાતપર શબ્દને રૂ પ્રત્યય થાય छ. सप्तभिः पदैः अवाप्यम् - साप्तपदीनं सरव्यम् = सात nei સુધી સાથે ચાલીને પ્રાપ્ત થતી મિત્રતા–પૌત્રી.

Loading...

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612