Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala

View full book text
Previous | Next

Page 43
________________ tetrtetatatatatatatatatatatatatet *totstatutetattatutet tottotottatutstettt.tutetatutotketatute विहि उज्जम वण्णय भय उस्सग्ग ववायतदुभयगयाई। सुत्ताई बहुविहाइं समए गंभीरभावाइं ॥ १ ॥ ॐ टीका-विधिश्चोद्यमश्च वर्णकश्च भयं चोत्सर्गश्वापवादश्च तदु ॐ भयं चेति द्वन्द्वः,तस्य च स्वपदप्रधानत्वागतानीति प्रत्येकमभिसंबध्यते । सूत्राणि च विशेष्याणि । ततश्चैवं योज्यते कानिचिदिधिगना*नि सूत्राणि समये सन्ति । यथा-"संपत्ते भिक्खकालंमि असंभॐ तो अमुच्छिओ । इमेण कमजोएण भत्तपाणं गवेमए ॥ १ .. " इत्यादीनि पिण्डग्रहणविधिज्ञापकानि । उद्यमसूत्राणि-"दुमपत्तएर से पंडुयए जहा निवडइ राइगणाण अञ्चए । एवं मणुयाण जीवियं समयं गोयम ? मा पमायए ॥१” इत्यादीनि । तथा-"वंदइ उभओ कालंपि चेइयाइं थयथुई परमो । जिणवरपडिमा घरधूयपुप्पफगंधचणे जुत्तो ॥१॥" कालनिरूपणस्योधमहेतुत्वान्न पुनरन्य| दाऽपि चैत्यवन्दनं न धर्मायेति । वर्णकसूत्राणि चरितानुवादरूपाणि । यथा-द्रौपद्या पूरुषपञ्चकस्य वरमालानिक्षेपः, ज्ञाताधर्मकथाद्यनेषु नगरादिवर्णकरूपाणि च वर्णकसूत्राणि । भयसूत्राणि नारकादिदुःखदर्शकानि । उक्तं च-"नरएमु मंसरुहिराइवनणं जं पसिद्धिमत्तेण । भयहेउ इहर वेसिं वेउव्वियभावओ न तयं ॥ १॥" अथवा दुःखविपाकेषु पापकारिणां चरितकथनानि भयसूत्राणि ।। तद्भयात्प्राणिनां पापनिवृत्तिसंभवात् । उत्सर्गसूत्राणि-"इच्चेसि * छण्हं जीवनिकायाणं नेव सयं दंड समारंभेज्जा ॥” इत्यादिषड्। जीवनिकायरक्षाविधायकामि । अपवादसूत्राणि प्रायश्छेदग्रन्थगम्यानि । यहा-"न यालभैज्जा निउणं सहायं गुणाहियं वा गुणो समं वा । एक्कोवि पावाई विवज्जयंतो विहरैज्ज कामेसु असज्ज * ********* * ********* eteetsete teetetieteetsete teetetetrtreteetsete teeteetsete te tretete te te te tretetetste Tretestetesteteeldubenbeleraren

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82