Book Title: Gunvarma Charitra
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततः सा चलिता सैन्यसहितो नगरात्ततः / / प्रायःशंकरराजर्षिसंश्रितं वनमंतरा // 485 // है। गुण०/ सात्र तातं निजं ज्ञात्वा, ववंदे सपरिच्छदा ॥प्रमोदाश्रुपरिव्याप्तमाननेत्रद्रया स्यात्।। 586 // चरित्र 149 // तपस्विना वभाषे सा, तपोग्रहणहेतवे / नानुमेने च सा बंधुजननीसंगमोत्सुका // ततस्तेन विसृष्टा सा, ययौ रत्नपुरं पुरम् / / अभ्यायातप्रसूबंधुप्रीणिता सौधमागता // वरेषु चिंयमानेषु, तद्योग्येष्वन्यदा मुदा // बांधवस्यांतिकं प्राप्ता, सभायां सा सुलोचना / / समुद्रमंत्रिणःपुत्रः सागराख्यः सरागधीः॥ संपूर्णयौवनामेतां दृष्ट्वा चित्ते व्यचिंतयत् // / येन केनाप्युपायेन, स्वीकार्यासौ मया ध्रुवम् // पाखश्यं नयात्येषा, यावदन्यस्य कस्यचित् / ध्यात्वेति स जगौ तातं, रहःस्थित्वा विलज्जधीः॥पुत्रेण यदि कार्य ते, तदुक्तं कार्यमेव तत् / / बुद्धिं कुरुष्व तां तात, कातर्येणोज्झितां यया // वनमाला विशालाक्षी, जायते गृहिगी मम मुखे प्रदाय हस्तं स, बभाषे किं त्वयोदितम् // सा कथं लभ्यते वत्स, परिणेतुं प्रभोःस्वसा। | सोऽवादीता बहुक्तेन, वरं कूपे पताम्यहम् // क्षिपामि क्षुरिकांकुक्षौ, नच तिष्ठामितां विना ||149 / मंत्री प्रोचे नते वत्स, भूपेजीवतिसाभवेत्॥स्वामिद्रोहोऽपितचिंत्यः, सोऽवादीत् कुरुतत्क्षणम् For Private and Personal Use Only

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176