________________
गुजरातना ऐतिहासिक लेख
अक्षरान्तर
पतरूं पहेलु १ ओं ओं' न[ मो ] बुद्धाय ॥ स वोच्याद्वेधसा धाम य(1)नाभिकमलं कृतं ।
हरश्च यश्चै कान्तेंदुकलया कमलंकृतं ॥ [ १ ] आसीद्विषति' २ मिरमु[ छ ]तमंडलायो ध्वस्तिन्नयन्नभिमुखो रणशर्वरीषु । भूपः शुचि[ बि ]पुरि
वास्तदिगन्तकीर्गोिविदराजे इति [ ज] ३ राजसिंघः ॥ [ २ ] दृष्टी चमूमभिमुखी सुभटाट्टहासामुन्नामित न्स पदि
ये[ न ] रणेषु नित्यं । दष्टाघरेण दधता भृकुटी ४ ललाटे खग केलं च हृदयश्च निजं च सत्वं ॥ [३] खनं करामान्मुखनन
शोभा मानो म[ न ]स्तस्सममेव यस्य । महाहवे ना५ [म निश[ 1 ]म्य स[ द्य स्त्र्य[ ये ]रिपूणां विगलत्यकाण्डे ॥ [४] तस्या
स्मजो जगति विद्युतशुभ्रकीर्बिरा तिहारिहरिविक्रमधा६ मधारी । भूपस्तृविष्टंपनृपानुकृतिः कृतज्ञः श्रीकर्कराज इति गोत्रमणिभूवै ॥
[५] तस्य प्रभिन्नकरटच्युतदानद[ न्ति ]७ दन्तप्रहाररुचिरोल्लिखितां सपीठः । [क्ष्मा ]पः क्षितौ क्षपितशत्रुरभूतनूजः सदा
ष्ट्रकूटकनकाहरिवेंद्रराजः ॥ [ ६ ] ८ तस्योपार्जितमहसस्तन[ य ]श्चतुरुदधिवलयमालिन्याः । भोक्ती भुवः शतकतु.
सदृशः 'श्रीदन्तिदुर्गराजोभूत् ॥ [ ७ ] कांची. ९ [श ] केरलनराधिपचोलपाण्ड्यश्रीहर्षवज्रटविमेदविधा[ न दक्षं । कर्णाटक
[म्म ]लमचित्यमजेयमन्ये त्यैxकिषद्भिरमि" १० यः सहसा जिगांष ॥ [ ८ ] आसेतोबिपुलोपलावलिलसल्लोलोभिमालाजलादा
प्रालेयकलंकिवाम[ ल ] शिलाज[1]लो११ तुषाराचलात् । आ पूर्वापर [ वा ]रिराशिपुलिनप्रान्तप्रसिद्धावधेयेने[ य .
गती स्वैविक्रमवलेनैकातपत्रीकृता ॥ [९] न[ स्मि ]"
१ १६३ विक्ष छ. २ पायो बुद्धाय. ३ पायो यस्य ४ वांया आसौ द्विषति ५ या गोविन्द वाया राजसु ७ वांया सिंहः ८ वांया दृष्ट्या ८ वांया मुखौ १० वांय तं सपदि ११वाया कुलं १२ पाया सत्त्वं १३ वांया स्त्रयं १४ पाये। कौर्ति १५ वांया स्त्रिविष्टप १६वांया बभूव १७वाया कनकाद्रि १८ गांध। भीका १९वांया दन्ति २० बायो कर्णाटकं बल २१ पाया मन्यै भने यद्भिरपि २२ वांया जिगाय २३ वाया कलंकिता २४ यांच्या धेर्येने २५ वाया बले २९ या तस्मिन्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com