Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir

View full book text
Previous | Next

Page 476
________________ તદ્ધિત પ્રકરણ ૭ છારા ૪૫૧ छ. ४-अतिशय. सर्वे इमे शुक्लाः अयमेषां प्रकृष्टः शुक्लः शुक्लतमः । प्रकृष्टे तमप् ७।३।५ બે માં-પ્રકૃષ્ટ અર્થમાં અને વિભાગ કરવા ગ્ય પ્રકૃષ્ટ अर्थभां नामथा तरप थाय छे. द्वाविमौ पटू अयमनयोः प्रकृष्टः पटुः पटुतरः । सांकाश्यकेभ्यः पाटलिपुत्रका प्रकृष्टा आढया आढयतराः । २-२-१०४ तयो वि(विभज्ये) च तरप ७।३।६ ७ स्वार्थमा पयित् तरप थाय छे. अभिन्नमेव अभिन्न तरकम् । स्वार्थ भांक ७-3-१५ क्वचित् स्वार्थे ७।३७ ८ किं तथा त्याद्यन्त, एकारान्त सने अव्यय शब्था ५२ २हेस तमप् भने तरप् प्रत्ययना सतना आम् थाय छे. तमप सने तरप सत्य-द्रव्यमा वतता न य तो. इदमनयोः अतिशयेन किं पचति किंतरां पचति । इदमेषामतिशयेन किं पचति किंतमां पचति । त्याद्यन्त था ५४ तरप तमप थाय छे-द्वाविमौ पचतः अयमनयोरतिशयेन पचति पचतितराम् । सर्वे इमे पचन्ति अयमेषां प्रकृष्टं पचति पचतितमाम् । पूर्वाहेतराम् भुङ्क्ते । पूर्वाह्वेतमाम् भुङ्क्ते । नितराम् । नितमाम् । सुतराम् सुतमाम् । किं-त्याये-ऽव्ययाद् असत्त्वे तयोः अन्तस्याऽऽम् ७।३।८ ૯ જે શબ્દનું પ્રવૃત્તિનિમિત્ત ગુણ હોય, તેવા શબ્દથી તમે मन तरप नाममा विख्ये इष्ठ मन ईयसु थाय छे. अयमेषामतिशयेन पटुः पटिष्ठः । पटुतमः । अयमनयोर तिशयेन पटुः पटीयान् । पटुतरः । गुणा-ऽङ्गाद् वेष्ठेयस ७.३९

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506