Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 123
________________ 94] सटिप्पणकम् [सर्गः 11 किञ्च हे सखि! तवेदं वपुः शरीरम् अधिगतम् अधिशातम् / काभिः / सखीभिः। किम्भूतम् / रतिरणसज्जं रतौ रणः नखप्रहारादिरूपः तस्मै सज्जम् / भूषणादिसन्नाहसंयुक्तम् / ततो हे चण्डि रसितरसनार वडिण्डिमं यथा स्यात् / *सरसं यथा स्यात् / अलज्जं यथा स्यात् / तथा त्वम् अभिसर संकेतशालां गच्छ / रसिता चासौ रसना चेति तस्या रवः स एव डिण्डिमः पटहघोषो यस्मिन् कर्मणि / सह रसेन वर्तत इति / न विद्यते लज्जा यस्मिन् कर्मणि तत्तथा। स्मरशरेत्यादि / स्मरशरसुभगनखेन करेण सखीमवलम्ब्य करेण सलीलम् / नन्वहं एकाकिनी लज्जावती कथं गच्छामि / तदाह / हे राधे ! सलीलं यथा भवति तथा करेण सखीमवलम्ब्य त्वं चल गच्छ। किम्भूतेन करेण / स्मरशर सुभगनखेन / स्मरशरवत् सुभगः सुन्दरोऽतितीक्ष्णो नखो यस्य स तथा तेन / न केवलं चल गच्छ, गत्वा हरिं बोधय उत्थापय / कैः। 1°वलयक्वणितैः वलययोः कङ्कणयोः क्वणितानि रणितानि तैः। किम्भूतम् / 11निजगतिशीलम् / निजा चासौ गतिश्चेति प्रस्थितिः तत्र शीलं स्वभावो यस्य स तथा तम् / 1यदि त्वामतिमानात् कोपेन भ्रामयति यदि अन्यांप्रति याति तर्हि किं करोषि अयमाशयः। श्रीजयदेवेत्यादि / श्रीजयदेवभणितमधरीकृतहारमुदासितवामम् / हरिविनिहितमनसामधितिष्ठतु कण्ठतटीमविरामम् // 8 // 14श्रीजयदेवभणितं गीतम् अविरामं यथा भवति तथा कण्ठतटीम् अधितिष्ठतु वर्तताम् / केषाम् / हरिविनिहितमनसां / हरौ श्रीकृष्णे विनिहितं मनो हारो येन तत्तथा / पुनः किम्भूतम् / 15 उदासितवामं विहितदाक्षिण्यमित्यर्थः / _16इदानीं शीघ्रमागमनायानुकूलार्थं दर्शयति-सा मामित्यादि / सा मां द्रक्ष्यति वक्ष्यति स्मरकथां प्रत्यङ्गमालिङ्गनैः / / 1) B drops सखीभिः / 2) B वलि / 3 ) B adds यथा उज्वलं after डिण्डिमं / 4) Bdrops सरसं...यथा स्यात् / 5 ) P सङ्केतनशालं। 6) B यस्मिन् तथा / B drops कर्मणि...तत्तथा। 7) A रतिबोधय; B रधिरोधय। 8) B हरिमिति। 9 ) P सुभगसुदतो अतितीक्ष्णो; B सुभगौ अतितीक्ष्णौ। 10) A adds करैः after क्वणितेः; B reads वलयितकरैः। 11 ) The text, however, reads निगदितशीलम् / 12) P यदि त्वामतिमानात् कोपेन भ्रमते यत् तहिं किं करोषि अयमाशयः ; B drops the whole sentence. 13) B मधितिष्ठति / 14 ) B drops श्री ...अधितिष्ठतु / 15) A उदासितरामम् / उदासिता पृथकूकृता रामा कान्ता येन तत् / यद्वा उदासितवामम् / B उदासितवामम् उदासिता पृथक्कृता वामा कान्ता येन अथवा विहित / 16) B drops this sentence. / 17) A प्रति /

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162