Book Title: Gathasahastri
Author(s): Samaysundar, 
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai

View full book text
Previous | Next

Page 42
________________ गाथासहस्त्री। भूए अणाइकाले, केई होहिंति गोअमा ! सूरी । जेसिं नामग्गहणे, नियमेणं होइ पच्छित्तं ॥३५२॥ एअं गच्छववत्थं, दुप्पणिहाणतरं तु जो खंडे । तं गोअम! जाण गणिं, निच्छयओअणंतसंसारिं ॥३५३॥ [इदं गाथाद्वयं श्रीमहानिशीथे पञ्चमाध्ययने ४२ पत्रे ॥] सूईहिं अग्गिवन्नाहिं, संभिन्नस्स निरंतरं । जावइअं गोअमा! दुक्खं, गन्भे अट्ठगुणं तहा ॥३५४॥ गम्भाओ निष्फडंतरस, जोणीजंतनिपीडणे । कोडिगुणं तयं दुक्खं, कोडाकोडिगुणं पि वा ॥ ३५५ ॥ [श्रीमहानिशीथे पञ्चमाध्ययने ।] जह सगडक्खोवंगो, कीरइ भरवणकारणा नवरं । तह गुणभरवहणत्थं, आहारो बंभयारीणं ॥३५६॥ [श्रीउत्तराध्ययने अष्टमाध्ययने वृत्तौ २९४ पन्ने ॥] दो वाससहरसठिई, देवाणं होइ विसयपरिभोगो। पणसय पणसय हाणी, जोइसिअ-भवण-वणयराण ॥३५७|| चउविहसंघसमेयं, मुणिगणधेअं वि पत्तजयसे। वीरजिणंदं नमिङ, थुणामि च उवीसजिणसंघ ॥३५८॥ सिरिपुंडरीयगोयमपमुहा गणहारिणो महामुणिणो । चउदससयवावन्ना (१४५२), जयंतु निच्चं दुरिअहरणा॥३५९॥ मुणिउसहसेणपमुहा-ऽडयालसहस्स लक्ख अडवीसा (२८४८०००)। वंभी सुंदरिचंदण चोआललक्खा छञ्चत्तसहस्सा (४४४६०००)॥ ३६०॥ चउरसयाछडहिया, सेयंसाणंदकामदेवा य । पणपन्नलक्खसहसातिपन्नया (५५५३४०६) सावया सरह ॥ ३६१ ।। सुभदा सुलसा रेवई, एगा कोडी अवरलक्खा य । नवनवइसहसतिसया पन्नासा (१० १९९३५०) साविया सरह ।। ३६२ ॥ सिरिसुहमजंबुपमुहा, दुसहस्स चउत्तरा जुगपहाणा (२००४) । तत्तुल्ला मुणिवसहा, इगारलक्खा सहस्स सोला (१११६०२०) ॥ ३६३ ।। जिणभत्तनिवा उ इगारलक्खा सोल सहस्स वीस हिया (१११६०२०)। एए पभायसमए, सरिअवा भवभावेणं । ३६४ ॥ एअं घ, गुणरयणमयं सरेइ जो भयो । पइदियहं तिकालं, सो पावे निज्जरं गुरुअं॥ ३६५ ।। ससमं पत्तं, निरवज्ज इक्खुरससमं दाणं । सेअंससमो भावो, हविजा जइ मम्गिअं हुज्जा ॥३६६॥ पूरी, उवझाया साहुसाहुणीओ अ 1 सावय-साविअरूवं, वंदू संघं तिकालभवं ॥३६७॥ इअ विमलगुणोहं चत्तनीसेसदोहं, विजिअपबलमोहं भिन्नभावारिजोहं । थुगइ तवमहग्धं जो सया सबसंघ, लहइ असिव सिग्छ; छिन्नसंपुन विग्धं ॥ ३६४ ॥ जिणकप्पिया य साहू, उक्कोसेणं तु एगवसहीए । सत्त य हवंति कहम वि, अहिया कइयावि नो हुँति ।। ३६९ ॥ [प्रवचनसारोद्धारे गा. ५३९ ४८१ पत्रे ॥] आयरिय १ उवज्झाए २, तवस्सि ३ सेहे ४ गिलाण ५ साहूसुं६ । समणोन्न ७ संघ ८ कुल ९ गण १०, वेयावञ्च वइ दसहा ॥ ३७० ।। [प्रवचनसारोद्धारे गा. १६१ ॥] मुहपोत्ति १ चोलपट्टो २, कैप्पतिगं ५ दो निसिज ७ रयहरणं ८ । संथारु ९ त्तरपट्टो १०, दस पेहाऽणुग्गए सूरे ॥ ३७१ ॥ [प्रवचनसारोद्वारे गा. ५९१ ४८३ पत्रे ॥] १-गुणानं आसओ दवं, एगदवस्सिया गुणा! लक्खणं पजवाणं तु, उभओ अस्सिया भवे ॥१॥ श्री उत्तराध्ययने २८। (५५७ पन्ने) २-ज्योतिष्काणां १५००, भवनपतीनां १०.०, व्यन्तराणां ५०० वष णि परिभोगः। ३-यद्यपि चैकस्यां वसती उत्कृष्टतः सप्त जिनकल्पिकाः प्रतिवसंति तथापि परस्परं न भाषन्ते, धर्मवार्तामपिन कुर्वन्ति वीथ्यामपि बैकस्यामेक एव जिनकल्पिकः प्रतिदिनमटति न पुनः पर इति । ४-समणोन्न-एकसामाचारीकाः । साध्वादिचतुर्विधसंघःएकजातीयवहुगच्छसमुदायः । कुलं-चन्द्रादि, गणस्तु-एकाचार्यप्रणेयः साधुसमूहः । ५-कप्पतिर्ग-द्वौ सौत्रौ एक ऊर्णिकः । 'दो निसिजा-रे निषधे-रजोहरणस्य, एका सूत्रमयी अभ्यन्तरेनिषद्या, द्वितीया बाधा पादप्रोग्छनरूपा । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72