Book Title: Epigraphia Indica Vol 24
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

View full book text
Previous | Next

Page 394
________________ No. 44.) FIRST AND THIRD SLABS OF KUMBHALGARH INSCRIPTION : V. S. 1517. 319 29 लाववर्सनं ॥ धौर नौरं कमलम[म]ल मंजुला व[जुला]लौ स्फोतं गौतं सुदु मधुलिहां वीतशोकाच कोकाः । यत्रागाधे सरसरसितं जुभते सारसानां काम्यां याम्या दिशमनु सरः शंकरात्तवकास्ति ॥३[ यद]कारि मोकल30 नृपः सीवर ल]सदिंदिरानिल[य] राजिराजितं(तम्) । उपगम्य भालनयनस्तदा[शय जलकेलये अयति नापरं पयः ॥३८ हरभालभंगुरशशिधुतिभिः कुमुदाकर विकचमुहहति । दिवसे दिनेशविवशेपि सरस्तदुप[चिकूट] 31 मतुलं जयति ॥४. [इति] वा(बा)[]लाववर्मनं ॥ अथ बोसमाधोखरवर्मनं । स्था[ष्णू(बू)]नां शकसंघतोभयचयः क्षेत्रेषु काश्यादिषु खैरं भक्तजनालये परिददेभौष्ट समाध्युत्सवै । वत्य किं परिचिंत्य दुर्गमवितं श्रौचित्रकूट तृपर्यो. 32 ध्यास्ते शकघातिभिः स ज[यताहे"]व: समाधीश्वरः ॥४१ [मौलौ प्रौढो जलौघो वसति हिमवपुर्वक्रदोषाकरोपि प्रोञ्चस्निग्धः कपर्दः कुटिलगतिपते' फूत्वतिः सत्फणानां(नाम्) । ज्वालौघो दारदोत्थोधिगलमिति शिवायुक्समेत्या33 प रुद्रो दिण्याइवित्रकूट विभव[म]भयद द्राक् समाधीश[तां] सः ॥४२° तखिन् देव: [स]र्वलोकैकनाथो वासं प्राप्तः प्रेयसीपौतिष्टः । इष्टे दत्ते भुक्तिमुक्ती द्रुतं यः पुंभ्यो भाति श्रीसमाधीश्वरः सः ॥४३० यस्य ध्वज वीक्ष। पुमान् मनागप्यवेक्ष* तेसौ महिषध्वजं न । संपूजयेतं []षभध्वज यः प्रपूजयेत्तं गरुडध्वजोपि ॥४४॥ तं दक्षिणेन प्रकटप्रमावा बीजकन्याकलितखभावा । मंदाकिनौति प्रथितास्ति वापी यां सर्वथा पश्यति नैव पापी ॥४५॥ वापी परय मणिकर्मिकेव समा IMetre: Mandakrāntā. 1 This Passive Voice Aorist form of the verb in the Active Voice construction of the sentence is grammatically incorrect. It may have been used here for the sake of the metre. • Metre : Maijubhashini. .Metre: Pramitakshard. • This danda being omitted at first was thinly engraved later on. .Metre: Sardalarikridita. ? Read -patah. . There is a little obscurity in the arrangement of words towards the end of this verso. Apa is to be connooted with Chitrakifars and eamadhibataris, and dilyad with vibhavatin. Metre: Sragdhara. 10 Metre : Salini. 11 Read vlkshya. 11 There is a medial & stroke on da, which is superfluous. 13 Metre : Upajati. * Metre : Indravajra.

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472