Book Title: Epigraphia Indica Vol 12
Author(s): Sten Konow
Publisher: Archaeological Survey of India
View full book text
________________
No. 34.]
MIRAJ PLATES OF JAYASIMHA II.
311
Second Plate; First side. 23 ti suta-varē=py-arvbhakatväd=aśaktē yasminn=ātmany-akpita hi dhuram Mangalisah
pri(pri)thivyaḥ ["] tasmin=pratyärppipad-atha mahir ya. 24 ni Satyäśrayē=sau Chalukyānām ka iva hi patho dharmy-ataḥ prachyavēta ||
[13] Jētur-ddisam vijita-Harsha-maha-nsipasya dātur-mandratha-sat-à25 dhikam=arthayadbhyah [lo] saty-ādi-sarvva-guna-ratna-gan-akarasys satyásrayatvams
upalakshanamnēva yasya || [14*] *Adamari-kțita-dig-valayo=rddita26 dvių-a mari-parigita-mahā-yasi (fa)” [I] mpidam-arishta-kritam manas=odvahan=
Nedamari-kshitip-jani tat-suta) [159] "Sutas-tadiyo gupa-ra27 tna-māli bhū-vallabho-bhüd=bhuja-virga-sāli [] Adityavarmm-ärjita-punya
karmā tējõbhir=āditya-samana-dharma | [16] Tat-suto Vikra28 mādityo vikram-ākrānta-bht-talah [l*] !tato=pi Yuddhamall-akhyo yuddhë Yama
samo pripaḥ || [17] Taj-janma Vijayadityo virān=ēkārnga29 sargarë (19] chaturnnum mandalūnām-apy-ajja(ja)yad-Vijay-Opamah || [18]
5Tad-bhavo Vikramadityaḥ Kirttivarmā tad-atmajah [l*) yễna Chalukya-ra30 jya-śrir-atta(nta)rāyiny-abhūd=bhavih(vi) | [19] Vikramaditya-bhüpăla-bhrāta
bhima-parākramaḥ [] tat-sūnnḥ Kirttivarm=ābhtu-mțit-pris-arddita-du. 31 rjjanaḥ | [20*] Taila-bhūpas-tato j āto Vikramaditya-bhüpatiḥ [*]
tat-sūnuhr(r)-abbavat-tasmåd-Bhima-rajo-ri-bhikaraḥ | [21] Ayyan-āryas-ta32 to jam(ja)jñe yad=vamsa (sa)sya sriyam svakam [19] Präpayand=iva vamsam
SA vavritë Krishna-namdanam || [22*] Abhavat-tayðs=tanäjo vijaya-vibhäsi 33 virodhi-vidhvamsi [1"] tējo-vijit-adityaḥ satya-dhan Vikramadityaḥ || [23]
Chēd-isa-varsa-tilakām Lakshmana34 rājasys naridanām nata-filar [10] Vomthidēvim vidhivat-pariņinyë
Vikramadityaḥ [24] "Sutam-iva Vasude. 35 văd-Dēvaki Vasudevam Guham=iva Giri-jämir-ddovam-Arddhömdumanlē [1]
ajanayad-atha Vomthădēvy-atas-Tai36 la-bhūpam vibhava-vijita-Sakram Vikramāditya-nămnaḥ || [25] 10Ari-kambhi
kumbha-bhēdana-ripa-durgga-kavita-bham37 jana-prabhsitiḥ [1] sabaja-valasya Harēr=iva våla-krid=ābhavad=yasya [26]
Kim cha Rashtrakūța-kula-rājya-sambhavan || 11 Aurjjityãoh-chara. 38 ņåv=iva prachalitau sākshat-Kalēḥ krāmataḥ krürau vaddha-barirakau gara-jana
droba-prarohāv=iva [1*] kálatokbamdita-Bäshtra39 kūtaka-kula-éri-valli-jät-ámkurau lūnau yena sukhena Karkkara-Ranastambhau
rana-pramgano || [278] Itthar pur-Aditi-sutair-iva bhū40 ta-dbātrim yo Rashtraküta-kutilair-gamitam-adhastat u ddhitya Madhava iyo
ādi varäha-rupo vabhrè Chalukya-kula-valla41 bha-raja-lakshmim || [28] Tüņa-prana-bara-pratipa-daband yåträ-trasan
Märavas-Chaidya-chchhody akhila-kshama-jaya-naya-vyutpam
1 Metre: Vasantatilaka
1 Metre : Drotavilambits. * Probably we should read bhidan, m in the Nilgunda plates. • Metro: Trishtubh apajäti, pada 1 being Upondravajri and pådor 3-4 Indravajri. • Metre: Slöks.
. Apparently we should read svaka ... camion spario sa savre (or babhré); tho parallel pamage in the Nilgunda plates with the note, sbould be compared.
1 Metre: Arya.
The words Chad-isa ... nta-fitām may be scanned the first half of an Aryagiti, the remainder as the latter half of an Arya. Metre: Malini 10 Metro : Arya.
1 Metro: sardalavikridita. 12 Metre: Vasantatilaka
11 Metre : Bårdülavikridita.

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464