Book Title: Ekarthak kosha
Author(s): Mahapragna Acharya, Kusumpragya Shramani
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 431
________________ ३८४ : परिशिष्ट ३ अहियासेइ-अधि-बहि मर्षणे । आइक्खइ-आ-चक्षिक व्यक्तायां वाचि । आओडावेइ-आङ्-खोटण क्षेपे। आओसेज्ज-आ-क्रुशं आह्वानरोदनयोः । आकड्ढ–आ-कृषं कर्षणे। आखोटयति--आङ्-खोटण क्षेपे । आख्यापयति-आ-ख्यांक प्रकथने । आग्राहयति-आ-ग्रहीश् उपादाने । आचिक्खति--आ-चक्षिक व्यक्तायां वाचि । आढाइ-आ-दृङत् आदरे । आणेति-आ-णींग प्रापणे । आदियति-आ-दांम् दाने । आपिबति-आ-पां पाने । आयरइ-आ-चर गतौ । आरभइ-आ-रभि राभस्ये । आराहेइ-आ-राधं संसिद्धौ । आरुभति-आ-रुहं जन्मनि । आलुक्कई-आ-लोकङ् दर्शने । आलोइज्जइ-आ-लोचुङ् दर्शने । आवहंति-आ-वहीं प्रापणे । आवीलए-आ-पीडण् आघाते । आसाएइ-आ-स्वादि आस्वादने । आसारेइ-आ-सृ गतौ । आहण इ-आ-हनं हिंसागत्योः । उक्कड्डति-उद्-कृषं कर्षणे । उक्कोसेज्ज-उद्-क्रुशं आह्वानरोदनयोः । उक्खणाहि-उद्-खनूग् अवदारणे । उच्छल्लिज्जति-उद्-चल गतौ । उच्छुभ-उद्-क्षुभश् संचलने । उच्छोलेंति-उद्-क्षलण शोचे (दे)। उज्जोएइ-उद्-द्युति दीप्ती। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444