________________
[है. ४.४.४१]
दशमः सर्गः ।
अधिप्सुमाशियियुं युयूषु शिश्रीपसे किं नै दिदम्भिपो माम् । विभ्रक्ष्यमाणां यियविष्वनङ्गानलेन विभ्रंजिषसि त्वमाः किम्
॥४०॥ धार्य बुं विभरिष्वलज्जापितीङ्गित काचिदनर्णन्षुः । भावैर्बलात्मोणुनविष्यमाणा तालं बिभर्षुः सहसा तमूचे ॥४१॥
४०. ४१. काचिद्देवी सहसा रत्यादिपरवशत्वेनापर्यालोचितमेव तं कर्णमूचे । कीटक्सती । कर्णदर्शनाद्भावै रत्यादिभिर्बलात्प्रोणुनविष्यमाणा व्याप्नुमिष्यमाणात एवार्लज्जा निर्लज्जतां बिभरिपुं पोषयितुमिच्छु धारयितुमिच्छु वा धाय प्रागल्भ्यं बु पुरत एव चेङ्गितं स्मरचेष्टितमैनूणुनूपुः प्रकटयितुमिच्छरत एंवे च तालं चञ्चपुटादि बिभर्पुर्धारयितुमिच्छुस्तालं वादयन्तीत्यर्थः । कथमूच इत्याह । हे दिदम्भिषो 'दैम्भितुमिच्छो मां किमिति न शिश्रीषसे न सेवितुमिच्छसि । किंभूतामधिप्तुं दम्भितुमनिच्छं तथाशिश्रयिषू सिसेविपुं तथा युयूषुमोलिङ्गितुमिच्छं तों आः खेदे यियविष्वनङ्गानलेन संब
१ई शिश्रियि. २ ए यिपु यु. ३ ए न विद. ४ सी ई भ्रजिष". ५ ए त्वमा कि. ६ ए °य विभू. ७ डी वुर्भूर्यु. ८ई भूपुर्वि. ९ए "पुंबिभ'. १० डी मितानि. ११ ए नूर्णनू.
१ ए कर्ममू. २ ई भिवला. ३ बी नंवि. ४ ए माणो भ्यानुमि. ५ सी 'मिच्छुरतxxएव च ता. ६ डी लज्जा नि'. ७ सी ई रिपुं पो. ८ ईपुं प्रोष. ९ ए तुनिच्छु. १० एमिच्छ वा. ११ ए पाष्टय प्रा. १२ ए भूपुर. १३ ए मचूर्णनपुः. १४ ई नूर्णनू. १५ बी सी डी व ता. ई वथ ता. १६ ए पोर्दम्भि. १७ ई दन्दम्भि. १८ ए निच्छुत. १९ ए ई शिश्रीपुं. २०६ 'पुं त°. २१५ पुना लि. २२ सी डी मालङ्गि. २३ई हितमि . १४ एथा आ खे. २५ बी यथिवि . २६ ए नायले.