Book Title: Dwadash Koshanam Sangraha
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - ama ४.शम्यान me - एकादश . धनंजयकोश 2 न्योमुदिरोनभ्रातडित्सोदामनीपविशक्षिकालिकीस चिनियुनत्यतिरंबदनिर्घातमशनिवच मल्काशब्दच योजयेत्। पिरिषत्कर्टम करतज्जतामरसविदुः कमलेन लिनपदासरोजसरसीरुहम्॥२०॥खरदण्डकोकनदंपुंडरीक महोत्पलाइंदीवरचारविंदंशतपत्रंचपुष्करं॥१॥सोगंधिकंतु कल्हारेहल्लकंरतसम्यकम्गस्याडेल्पलै कुवलयमथनीला। बजन्म // दन्दीवरचनीलैंस्मिनसितकुमुदकैरव मिताली विसिनानेयावततीवल्लुरीलीवल्लीनामानियोज्यानिवारिधि|| वर्ण्यतेधुना॥२३॥ स्त्रोतस्विनीधुनीसिंधुःलवंतिनिम्नौपगा: नदीनदौहिरेफेश्वसरिन्नाम्नीतरंगिणी॥२४॥तत्पतिश्वभवस्य। ब्धि पारावारो:मृतोद्भवाअपारवारो'कूपारोरत्न मीनाभिधा करः॥२५॥समुद्रौवारिराशिश्चसरस्वान्सागरोरर्णवः सीमाप कण्ठतारचपाररोधोऽवधिस्तटम॥२६॥भगेस्तरंगःकल्लोलो' वीचिसत्कलिकावलिः॥पालीवेलातो च्छासीविनमोयम दन्वतः॥शामनुष्योमानुषोमोमिनुजोमानवोनरानाप मान्पुरुषोगोधोध स्यातत्पतिर्नुपमाभत्याभूतका पत्तिःपदाति:पदगोऽनुग:भटोऽनुजील्यनुचर-शस्त्रजीबीच किकरारास्त्रीनारीवनितामुग्धाभामिनी भीरुरंगनाल लनाकामिनीयोषितयोषोसीमंतिनीवधूः॥३०॥नितविन्यवा लाबालाकामुकीवामलोचना।भामातनूदरीरामासुंदरीय वतीचलाशाभार्याजायोजनि कुल्याकलनेगेदिनीगृहंग महिलामानिनीपत्नीतादारा-पुर,यशा॥वल्लभाय || सीप्रेष्ठारमणीदापितांप्रियागदष्टाचप्रमदोकांताचंडीप्रणाय नतिय नसतीपतिव्रतासाध्वीपतिवत्यैकपत्यपि।म| नलिनीभवत्यार्याविपरीतानिरुप्यते इसवन्धकीकुलदोम तापुन पुश्चलीखेलास्याभिसारिकादूतीखरिणीसफ A munana 9 C - 2 - . ना - For Private and Personal Use Only

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301