Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
mm
९४६ न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे वाच्यैतत्प्रदेशसम्बन्धिन्येवानौ लिङ्गत्वात् , अन्यथाऽनुमानदोषभावस्योक्तत्वात् , तस्मात् स एव तस्यैव लिङ्गमिति सिद्धम् , यत्पुनः धूमगतद्रव्यत्वाद्यम्यप्रकाशनं तत्त्वस्मदिष्टदर्शनविधेरेव तथाऽव्यभिचारात् ।
किन्तु
यथा च त्वयोच्यते लिङ्गे लिङ्गी भवत्येवेति तत्र लिङ्गे चेल्लिङ्गिनियमः तथा च धूमादग्नि5 गतिवत् धूमावधारणकारणविशेषसहचाराग्निविशेषः तेभ्य एव किमिति नेष्यते ? यथा प्रचुर
हरिततृणेन्धनोऽग्निः मशकनिवारणार्थ यत्र गोकुले क्रियते तत्रैवोक्तविशेषो धूमस्ताल्पतादिविशेषानग्नेर्गमयति तथा बहलतुषावकीर्ण गृहाङ्गणगते मृत्पात्रकाराः शिल्पिनोऽग्निं कुर्वन्ति तत्रैव तौषस्तौषाग्निं गमयतीति विशेषाणामपि लिङ्गित्वदृष्टेलिङ्ग एव लिङ्गिनो भावः ।
(यथा चेति) यथा च त्वयोच्यते लिङ्गे लिङ्गी भवत्येवेति तत्र लिङ्गे चेल्लिङ्गिनियमस्तथा चेदं 10 दोषजातं-तैक्ष्ण्यं किमिति नेष्यते ? धूमावधारणकारणविशेषाणां दीप्ततरमन्दप्रकाशनादिविशेषसहचरत्वात्
धूमादमिगतिवत् तदवधारणकारणविशेषसहचराग्निविशेषः कस्मान्नेष्यते ? तेभ्य एव-धूमावधारणकारणविशेषेभ्यः, स्यान्मतमदर्शनमिति चेत्तन्नेति दर्शनमस्तीत्युच्यते तद्यथा-प्रचुरहरितेत्यादि, यत्र दोग्धारः पुरुषा एव दाहयन्ति ईतिविरहिताः, गोकुले हरिततृणावकीर्णे, न चाऽऽवासे, गवां मशकनिवारणार्थ हरिततृणेन्धनोऽग्निः क्रियते, तत्रैव तद्दण्डकोक्तविशेषो धूमः तार्णाल्पतादिविशेषानग्नेर्गमयति, तथा 15 बहलेत्यादि न तैयाऽऽभिवृद्ध्या विशेषः हस्त[त]लमृत्पात्रकाराः शिल्पिनस्तद्गृहाङ्गणगतस्तौषस्तौषाग्निं
गमयतीति विशेषाणामपि लिङ्गित्वदृष्टेलिङ्गे-धूम एव लिङ्गिन:-अग्नेर्भावः, तस्मानावधारणवैपरीयेन लिङ्गलिङ्गिता, न च विशेषागम्यतेति । सप्तम्यन्तनिर्देशात् प्रत्यक्षविषयधूमाधारप्रदेशसम्बन्धिन्येवानौ धूमवत्त्वस्य लिङ्गत्वमन्यथाऽत्रशब्दवैय्यापत्तिः, अन्यनुमानासम्भ. वश्च, अग्नेः सामान्यस्य सिद्धत्वात् ,न हि प्रसिद्ध साध्यते, अयोऽन्यादीनां त्वलिङ्गित्वं तत्र लिङ्गाभावात् , लिङ्गाभावश्चाप्रत्यक्षत्वात्, 20 न हि ते लिङ्यन्ते लिङ्गदर्शनात् तेषां लिङ्गनिरपेक्षप्रसिद्धेश्च, तस्माद्बद्धमूलत्वादिविशेषणविशिष्टो धूमःप्रत्यक्षविषयधूमाधारप्रदेश
सम्बन्ध्यग्नावेव लिङ्गमिति भावः । धूमनिष्ठेन द्रव्यत्वादिसामान्यधर्मेणाग्नेः प्रकाशनं न भवति, अग्नित्वद्रव्यत्वाद्यवच्छिन्नकारणतानिरूपितकार्यतावच्छेदकत्वस्यातिप्रसक्ते धर्मे द्रव्यत्वसत्त्वादावभावात् , कारणस्थसामान्यधर्मविना तेषां भवनादिति यौ तत्कार्यत्वनियमाश्रयेण गम्यगमकभावाभावावुच्येते तावपि तद्भावदर्शनविधेरेवेत्याह-यत्पुनरिति । अथ लिङ्गे लिङ्गी भवत्येवेत्यत्र
दोषमाह-यथा चेति । यदि लिङ्गे लिङ्गिनोऽवश्यम्भावनियमस्तर्हि धूमोऽग्निगततैक्ष्ण्यादेः कुतो न गमक इत्याह-तत्र लिनेचे25दिति । लिङ्गे लिङ्गिनियमेन लिङ्गाद्धमात् तत्सहचारिणोऽग्नेर्गतिवत् धूमनिर्णायकेभ्यः पाण्डुबहलो गत्युत्सङ्गित्वादिभ्यो तत्सहचराणा
मग्निगतदीप्ततरमन्दप्रकाशादीनामपि विशेषाणां गतिः किं नेष्यते यत उच्यतेऽग्नेः सामान्यधर्मा एव गम्या न विशेषधर्मा इत्याहधूमावधारणेति । धूमावधारणकारणविशेषाग्निविशेषयोः साहचर्य न दृष्टमतो न गम्यगमकभाव इत्याशङ्कते-स्यान्मतमिति । साहचर्य दृश्यत इति दर्शयति-दर्शनमस्तीति । क्वास्ति दर्शन मित्यत्राह-तद्यथेति । मशकनिवारणफलकदोग्धृपुरु
षानुष्ठितप्रचुरहरिततृणादिकर्मकदाहवति गोकुले धूमे बद्धमूलपाण्डुबहलोर्द्धगतितार्णपार्णत्वादिविशेषाः, अग्नौ च तार्णाल्पत्वादिविशेष 30 सहचरा दृश्यन्त इति भावः। दृष्टान्तान्तरमाह-बहलेत्यादीति, मृत्पात्रपाकफलककुम्भकारकर्तृकबहलतुषकर्मकदाहवति गृहाङ्गण
गते आमे धूमे बद्धमूलपाण्डू गतितोषादिविशेषाः अग्नौ च तौषादिविशेषाः सहचरा दृश्यन्त इति भावः। तदेवं धूमाग्निविशेषाणां गम्यगमकभावात् लिङ्ग एव लिङ्गिनो भाव इति त्वदुक्कावधारणविपरीतावधारणाभ्युपगमे न काचित् लिङ्गलिङ्गित्वक्षतिर्न वाऽग्निविशेषागम्यतेत्याह-विशेषाणामपीति। ननु लिङ्गिनो विशेषास्तोषकारीषादयो न गम्यन्ते, लिङ्गिव्यभिचारित्वात् , लिङ्गविशेषैः सहादृष्ट
सि.क्ष.डे. लिङ्गित्वात् । २ सि.क्ष. छा.डे. दोषाभाव०। ३ सि.क्ष.छा.डे. धूमत्वाचकरण । ४ सि.क्ष. छा.डे. दोहयन्तीति वि०। ५सि.क्ष. छा. डे. नातायामि०। ६ सि. क्ष. छा.डे. हस्तलामृ०।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430