Book Title: Dravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh

View full book text
Previous | Next

Page 466
________________ २७८० • परिशिष्ट-१३ • विषय ...................................... पृष्ठ विषय ........................................ पृष्ठ .......८९४ ... १९६६ .७२३ रागाधुच्छेदोपायविमर्शः .................. ............... २५५४ | वर्तनादौ स्वतन्त्रकालद्रव्यापेक्षाविरहः.....................१६३० रागो न रोच्यो ध्येयो वा ............ .............. २५५३ | वर्तनापरिणतधर्मादिद्रव्याणि = कालद्रव्याणि..............१५८९ राजगृहस्वरूपविमर्शः .......... वर्तनापर्याये कालद्रव्यत्वोक्तिः औपचारिकी ..............१५८० राजपर्यायद्वयोपदर्शनम् ......... ६९६ वर्तनास्वरूपकालस्य लोकालोकव्यापकता ....... ...१६१९ राजवार्तिकसमीक्षा .............. ............ २१० | वर्तमानक्रियायां त्रैकाल्यस्पर्शः .......७४२ रुच्यनुयायि वीर्यस्फुरणम् ............. ............. १८५४ | वर्तमानत्वादिस्वरूपद्योतनम् ..... १२४१ रुच्यनुसारेण विधि-निषेधकथनम् ......... वर्तमाननैगमनयतात्पर्यप्रकाशनम् ...................... ..७३८ रूक्षादिपर्यायैरपि परमाणुव्ययसाधनम् ........ वर्त्तमानेऽनागताऽऽरोपः.................. ...७३४ रूपान्तरपरिणामलक्षणात्मद्रव्यनाशार्थ यतनीयम् ...........१३६९ वर्धमानकुशलानुबन्धसन्ततिहेतुप्रदर्शनम् .. ... २४२० रूपान्तरपरिणामाऽर्थान्तरभावगमनस्वरूपविनाशविद्योतनम् .. १३४६ । | वसतिदृष्टान्तविमर्शः ............ १००७ रूपान्तरलक्षणः प्रकाशविनाशः तमः ........ ........... १३५९ | वसतिदृष्टान्ते सङ्ग्रहादिमतोपदर्शनम् ... १०४७ रूपान्तरेण सत्त्वसिद्धिः ..................... .............३२२ वस्तुगत-साधनशुद्धव्यवहारनयविचारः ......................७७५ रूपान्तरेणैकत्र भेदाभेदसमावेशः ........... .............४४९ | वस्तुगतवक्रत्वव्याख्यानम् ............ ............७७९ रोगोद्वेगः त्याज्यः.......... ..१०० वस्तुत्वस्वरूपप्रकाशनम् ............ रोहगुप्तमतप्रवेशपरिहारः ............ ............ १०५१ | वस्तुनः त्रैविध्यसमर्थनम् ............. ..............११०० लक्षणामूलकव्यञ्जनावर्णनम् वस्तुनः द्रव्य-गुण-पर्यायात्मकत्वभानविचारः ............... ५८२ लक्षणास्वरूपविद्योतनम् ........ ............१९८४ | वस्तुस्वभावः ज्ञानादिभावनाभावनीयः ....................१३८२ लाघवेन धर्मादीनां द्रव्यत्वम् ... ............. १४१९ | वस्तुस्वभावनिषेधाऽयोगः ................................ १७२५ लाभविजयोपाध्यायगुणप्रशंसा ........ ...... २६०१ | वस्तुस्वभाववैचित्र्यम् अप्रत्याख्येयम् ........ ....... १७२४ लिङ्ग-वचनादिभेदेन अर्थभेदः ..७९१ 'वस्त्रं कम्पते' - वाक्यविचारः १८८३ लिपि-विषयभेदाद् लेखो द्विधा २३७० | वस्त्रनिक्षेपविमर्शः......... ..............८९१ लोकाकाशप्रदेशप्रमिताः कालाणवः ... १५४८ | 'वस्त्रम् इह कम्पते, तत्र नेति प्रतीतिपरामर्शः............ १८८६ लोकाकाशव्याख्योपदर्शनम् ..... १४४६ वस्त्रादेः कल्पित्वम् ...... .८९२ लोकान्ते लक्ष्मणरेखाविरहः ............... दमणरखाविरहः ..............................१४४५ | वाक्यपदीयसंवादः ........ ...................१८०३ लोकोत्तरदृष्टान्तेन लोकोत्तरसिद्धान्तस्थापनम् ........ १२२१ वाक्यप्रयोगे उत्पादादिव्यवस्थाविद्योतनम् .................१२३६ लोकोत्तरार्थभावना आविर्भावनीया ............. १०७९ वाग्व्यायामो न शिवोपायः .......... लोकोत्तरोदाहरणविभावना ............ १२०८ वाचकमुख्यवचनाऽविरोधः .................................२०९ लौकिक-नयसङ्केतानुसृतबोधविचारः ....... ..............६१६ वाच्यप्रकाशाऽविनाभावी व्यङ्ग्यप्रकाशः ...................५८३ वचनं श्रुतमाख्याति .. २२२१ वात्स्यायनभाष्यसंवादः ............ ...................७२९ वचनाऽर्थपर्यायविमर्शः .......... २१२१ वादग्रन्थाणाम् अपरोक्षात्मानुभवाऽकारणता ............... २५१० वर्णादि-ज्ञानादीनां पर्यायरूपता ........... ............. २२२९ | वादवारिधिगतकारणतावादसंवादः ... ............१४४९ वर्णादौ गुणपदावाच्यता... ....१९४ | वादिदेवसूरिमतप्रकाशनम् वर्तनापर्यायलक्षणकालनिरूपणम् ......................... १५१५ | वादिदेवसूरिमतप्रकाशनम् ....... १००९ वर्तनापर्यायापेक्षाकारणतानिरपेक्षतया कालद्रव्यसिद्धिः ..... १५२० | वायुः जलयोनिः................. ............. १४२२ वर्तनाव्याख्या ................... ................१४८३ | वासना पर्यायात्मिका .............. ............. १७५७ वर्तमाने अतीताऽऽरोपणम् .................................७२१ | विंशतिविधपरिणामप्रकाशनम् .......... वर्तमानेऽतीतत्वादिकं सम्मतम् ......... .............७४४ | विंशिकाप्रकरणसंवादः ....... ...१३९४ वर्तनादिस्वरूपविद्योतनम् ................................ १५४२ | विकलादेशविमर्शः........... ....५३९ ........२४८४ ....७६१ .........२१९१

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524