________________
11
२७
मोहु विलिज्जइ मणु मरइ पवणहो तहिँ खउ थाइ । एहु सो परम-महासुहु सरहें कहिउ ण जाइ । [मोहः विलीयते मनः म्रियते पवनस्य तत्र क्षयः भवति । एतद् तद् परम-महासुखं सरहेन कथितुं न याति ।]
27
Delusion dissolves. The mind dies. The life-breath is destroyed. That the Supreme Great Bliss (Mahāsukbha) Saraha is unable to describe it.
२८
जहिँ इच्छइ तहिँ जाइ मणु अहवा णिच्चलु ठाइ । अश्रुग्घाडें लोअणे दिट्टि विसामइ काइँ ॥ [यत्र इच्छति तत्र याति मनः अथवा निश्चलं तिष्ठति । अर्धं अपावृतयोः लोचनयोः दृष्टिः विश्राम्यति किम् ॥]
28 The mind goes wherver it desires, or it stays motionless. When the eyes are half open, can the eye-sight rest ?
२९ पढमें जइ आआसु विसुद्धउ चाहँते चाहँते दिट्ठि-णिरुद्धउ । अइसउ जइ आआसु-वि कालउ णिअ-मण-दोसें ण बुज्झइ बालउ ॥ [प्रथमं आदि आकाशं विशुद्धं पश्यति पश्यति दृष्टि-निरुद्धं । ईदृशं यदि आकाशं अपि कालं निज-मनः दोषेन न बुध्यति बालः ॥]
29 To start with, eventhough the sky is absolutely pure, as one goes on looking, it blocks the eye-sight. If even (the pure) sky becomes darkened in this way, (then it is clear that) the ignorant does not realize (the Truth) due to the fault of the mind.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org