Book Title: Diparnava Uttarardha
Author(s): Prabhashankar Oghadbhai Sompura
Publisher: Prabhashankar Oghadbhai Sompura Palitana
View full book text
________________
दीपाव
१४ ॥
१५ ॥
ध्वजा स्मंभोद्भवा कार्यो कीर्तिपताकाञ्चैव हस्तिषु जयंतेश्च प्रतापख्य कीर्तीनंदो महोत्सव ॥ ११ ॥ एकैच्छत्र स्तथा कार्या कीर्तिस्तंभाच पंचहि । एक विंशति यदा हस्तौ जयंतो नाम नामत ॥ १२ ॥ प्रतापख्य स्तंत्र कुयात् त्रयचत्वारि हस्तकं | पंचषष्टि यदा हस्त सएव कीर्तिनंदन ॥ १३ ॥ सप्ता शिति हस्तान्तं तु महोत्सवै कीर्तित। नवोत्तरशतं हस्तै एकछत्रोद्भवा स्तथा ॥ एवं पंच महास्तंभा महा राज्ञीवा पुरे । पृथुत्वे चतुर्थांशेन तत्पडांशे न चीर्ध्वत् ॥ पंचभांशे नायः कुर्यात पडांशोछ्य मानत | उर्ध्वेषु माऽमर्ध्वतु त्रिचतुष्टय भूमिकं ॥ १६ ॥ ( तत् षडांशेन उर्ध्वेषु उद्धमानं त्रिभूमिकम् ) । वृत्तकारं प्रकर्तव्य घंटा कलश संयुतम् । दक्षिणे कीर्ति पताका वामे कीर्ति स्तदर्ध्वत् ॥ १७ ॥ एवं त्रिभूमोद्भवमांड धर्म कीर्ति यशोद्म । पीठबंघः स्तत कुर्यात्तस्यैव मैखला ॥ १८ ॥ दीपाल लोकपालाच वसंतानां च महोत्सव | चतुःषष्टिश्वदेवाना स्वत्वेकविंशति ॥ १९ ॥ माढपरि ध्वजा कार्या दंड पताक मर्केटि । एवं विधेय कर्तव्य इति कीर्तिस्तंभलक्षणम् ॥ २० ॥ तंडाजं च महायज्ञे ध्वजास्तंभ समोद्भवा । आनंदो दुन्दुभि कान्त श्री मुख सुमनोहरं ॥ २१ ॥ नव हस्तो भवेदाद्य सप्तदशकरोन्नत । तदग्रे कलश कुर्याद् ध्वजावंश समन्त्रित ॥ २२ ॥ वापिषु दक्षिणे द्वारे ध्वजस्तंभ प्ररोपयेत् । पीठबंघ सुकर्तव्या एक द्वित्रि करोन्नत ॥ २३ ॥ त्रिहस्त पंच सप्त समुन्नत त कलशं दिव्य । कुंडेषु पुष्यरे कूपे ध्वजा स्तंभसमुद्भवेत् ॥ ३४ ॥

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112