Book Title: Dighnikayo Part 3
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 324
________________ गाथानुक्कमणिका इन्दो सोमो वरुणो च-१५५, १६४ उट्ठानको अनलसो-१४६ उत्तरेन कसिवन्तो-१५२, १६१ उपकारो च यो मित्तो-१४३ उब्भमुप्पतितलोमवा ससो- ११६ उस्सूरसेय्या परदारसेवना-१३९ अकणं अथुसं सुद्धं - १५१, १६० अक्कोधञ्च अधिट्टहि अदासि-११९ अक्कोसभण्डनविहेसकारिं-१३१ अक्खम्भियो होति अगारमावसं-१०९ अक्खित्थियो वारुणी नच्चगीतं-१४० अक्खेहि दिब्बन्ति सुरं पिवन्ति-१४० अङ्गीरसस्स नमत्थु - १४८, १५७ अञदत्थुहरो मित्तो-१४२ अञदत्थुहरो होति- १४१ अचं अनुचकमनं-१८ अतिसीतं अतिउण्हं-१४० अत्थधम्मसहितं पुरे गिरं-११५ अथ चे पब्बजति भवति विपापो-१३५ अथ चेपि पब्बजति सो मनजो-१२८ अभियोगिनो च निपुणा - १२६ अविवादवड्डनकरिं सुगिरं-१३० एकेन भोगे भुजेय्य - १४३ एणेय्यजङ्घोति तमाहु पुग्गलं-११७ एते च सङ्गहा नास्सु-१४६ एतेपि मित्ते चत्तारो-१४३ एवं भोगे समाहत्वा-१४३ कुमारिं वाहनं कत्वा-१५२, १६१ कुम्भण्डानं अधिपति-१५०, १५९ कुवेरस्स खो पन मारिस महाराजस्स - १५२, १६१ कोणागमनस्स नमत्थु -१४८, १५७ इतो सा उत्तरा दिसा-१५३, १६२ इतो सा दक्खिणा दिसा-१५०, १५९ इतो सा पच्छिमा दिसा-१५०, १५९ इतो सा पुरिमा दिसा-१४९, १५८ इत्थिं वा वाहनं कत्वा - १५१, १६० इध च महीपतिस्स कामभोगी-१२३ खज्जभोज्जमथ लेय्य सायियं-११३ 31 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338