Book Title: Dighnikayo Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 297
________________ २५० दीघनिकायो-२ (२.१०.४२६-४२६) सन्धुनाथ निद्धनाथ, अप्पेव नामस्स जीवं निक्खमन्तं पस्सेय्यामा ति । ते तं पुरिसं ओधुनन्ति सन्धुनन्ति निद्धनन्ति । नेवस्स मयं जीवं निक्खमन्तं पस्साम | तस्स तदेव चक्खु होति ते रूपा, तञ्चायतनं नप्पटिसंवेदेति । तदेव सोतं होति ते सद्दा, तञ्चायतनं नप्पटिसंवेदेति । तदेव घानं होति ते गन्धा, तञ्चायतनं नप्पटिसंवेदेति । साव जिव्हा होति ते रसा, तञ्चायतनं नप्पटिसंवेदेति । स्वेव कायो होति, ते फोट्टब्बा, तञ्चायतनं नप्पटिसंवेदेति । अयम्पि खो, भो कस्सप, परियायो, येन मे परियायेन एवं होति - 'इतिपि नत्थि परो लोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको' "ति। सङ्खधमउपमा ४२६. "तेन हि, राजञ, उपमं ते करिस्सामि । उपमाय मिधेकच्चे विजू पुरिसा भासितस्स अत्थं आजानन्ति । 'भूतपुब्बं, राजञ, अञ्जतरो सङ्खधमो सङ्ख आदाय पच्चन्तिमं जनपदं अगमासि । सो येन अञतरो गामो तेनुपसङ्कमि; उपसङ्कमित्वा मज्झे गामस्स ठितो तिक्खत्तुं सङ्ख उपलापेत्वा सङ्ख भूमियं निक्खिपित्वा एकमन्तं निसीदि । अथ खो, राजञ, तेसं पच्चन्तजनपदानं मनुस्सानं एतदहोसि- अम्भो कस्स नु खो एसो सद्दो एवंरजनीयो एवंकमनीयो एवंमदनीयो एवंबन्धनीयो एवंमुच्छनीयो'ति । सन्निपतित्वा तं सङ्खधमं एतदवोचुं- 'अम्भो, कस्स नु खो एसो सद्दो एवंरजनीयो एवंकमनीयो एवंमदनीयो एवंबन्धनीयो एवंमुच्छनीयो'ति । ‘एसो खो, भो, सङ्घो नाम यस्सेसो सद्दो एवंरजनीयो एवंकमनीयो एवंमदनीयो एवंबन्धनीयो एवंमुच्छनीयो'ति । "ते तं सङ्ख उत्तानं निपातेसुं- 'वदेहि, भो सङ्घ, वदेहि, भो सङ्घाति । नेव सो सङ्खो सद्दमकासि । ते तं सङ्ख अवकुज्जं निपातेसुं, पस्सेन निपातेसुं, दुतियेन पस्सेन निपातेसुं, उद्धं ठपेसुं, ओमुद्धकं ठपेसुं, पाणिना आकोटेसुं, लेड्डुना आकोटेसुं, दण्डेन आकोटेसुं, सत्थेन आकोटेसु, ओधुनिंसु सन्धुनिंसु निडुनिंसु - ‘वदेहि, भो सङ्ख, वदेहि, भो सङ्खा'ति । नेव सो सङ्खो सद्दमकासि । अथ खो, राजन, तस्स सङ्खधमस्स एतदहोसि - ‘याव बाला इमे पच्चन्तजनपदामनुस्सा, कथहि नाम अयोनिसो सङ्घसदं गवेसिस्सन्ती'ति । तेसं पेक्खमानानं सङ्गं गहेत्वा तिक्खत्तुं सङ्ख उपलापेत्वा सङ्ख आदाय पक्कामि । अथ खो, राजञ, तेसं पच्चन्तजनपदानं मनुस्सानं एतदहोसि- 'यदा किर, भो, अयं सङ्खो नाम 250 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358