Book Title: Dighnikayo Part 1
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 325
________________ [१४] दीघनिकायो-१ [थ-द] तिण्णविचिकिच्छो-६३, ९५, १३३, १८५ तेविज्जाविवनन्तिपि-२२४ तिण्णं-७६, ९९, १०५, १०६, १०७, १०८, ११४, | तोदेय्यपुत्तो-१८०, १८१ १२२, १२५, १३९, १८१ तोदेय्यो ब्राह्मणो-२१४ तित्थकरो-४२,४३ तं जीवं तं सरीरं-१४०, १४३, १६७ तित्तिरिया ब्राह्मणा - २१५ तिन्दुकाचीरे-१६० तिरच्छानकथं -७,५८,१६० तिरच्छानयोनि-२०८, २०९ थिनमिद्धनीवरणं-२२३ तिरच्छानविज्जाय-८, ९, १०,५९, ६०, ६१, १५५, थिनमिद्धा चित्तं परिसोधेति-६३, ८७, १०९, १३१, १८३ १४०, १४३, १५६, १६२, १८५, १९८,२११ तिरोकुटुं-६९, १९०, १९६ थिनमिद्धं-६३,१८५ तिरोदुस्सन्तेन मन्तेति - ९० थुसहोम-८,५९ तिरोपब्बतं -६९, १९०, १९६ थुसोदकं-१५० तिरोपाकारं - ६९, १९०, १९६ थूणूपनीतानि - ११२ तिरोभावं-६९,१९०,१९६ तिविधं यज्ञसम्पदं-११३,११९ तिस्सो विधा-१२२,१२३ तीणि पाटिहारियानि - १९९ दक्खिणजनपदं-८३ तीरदस्सिं-२०३ दक्खिणं पतिट्ठपेन्ति सोवग्गि-४६, ५२ तीहङ्गेहि-१०६ दक्खो -४०, ६५, ६९, १८७,१९१ तुण्हीभावेन-९५,११०,१३३, २०६ दण्डतज्जिता-१२५,१२६ तुलाकूटकंसकूटमानकूटा--५, ५७ दण्डप्पहारापि--१२८ तुसिता नाम - २०० दण्डमन्तरं --१५० तूलिकं-७, ५८ दण्डयुद्धं-६,५८ तेजो-४९, २०३ दण्डलक्खणं-८, ६० तेजोकायो-५० दण्डं-७,५८ तेजोधातु-१९९, २००, २०१, २०२, २०३ दत्तुपञत्तं - ४९ तेनञ्जलिं - १०४, ११९ दन्तकारो-६९,१९१ तेलपज्जोतं-७४, ९६, ११०, १३२, १५८, १७८, | दब्बिहोम-- ८, ५९ १९४, २१२, २२७ दयापन्नो--४,५६,१५५,१८२ तेलहोम-८, ६० दसपदं -६, ५८ तेविज्जके -७७, १०५ दससहस्सीलोकधातु-४१ तेविज्जा ब्राह्मणा-२१६, २१७, २१८, २१९, २२०, | दस्सनाय-७८, ९३, ९४, ९८, ९९, १००, १०३, २२१, २२२, २२३, २२४ १०४, १०६, १०८, ११३, ११४, ११५, ११६, तेविज्जाइरिणन्तिपि-२२४ ११९, १२२, १३४,१३५, १३६, १३७,१३८ तेविज्जाब्यसनन्तिपि-२२४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358