Book Title: Dhatu Parayan
Author(s): Hemchandracharya, Munichandravijay
Publisher: Shahibaug Girdharnagar Jain S M P Sangh

View full book text
Previous | Next

Page 533
________________ विशेषटिप्पणानि [ ४८९ पृष्ठ कस्व मत: कस्मिन् ग्रन्थे ३५२ ३२३ ३५४ ३५४ ३५४ अन्ये अन्ये दुर्गादासः (श. क. पृ २५९) क्षीरस्वामी (.क्षी.त.पृ.३०९) एके अन्ये एके एक क्षीरस्वामी (क्षी. त. पृ. ३०८) , ३०९) एके एके क्षीरस्वामी (क्षी. त. पृ. ३०७)दुर्गादासः(श. क. पृ.२५९) एके एके एके क्षीरस्वामी (श्री. स. पृ. ३०८) शाकटायन (मा. धा. पृ. ५६७) ३५५ ३५६ पके दशमं परिशिष्टम विशेष टिप्पणानि १ पृ. ३४ । पंक्ति ३, गुञ्जितं सिंहादौ- तुलना, गुञ्जितं भ्रमरादौ, गृञ्चितं सिंहादौ इत्यादि । क्षी. त. पृ. ६९ ॥ २ ४१ । १६ स्तन- “स्तन-ध्वन-स्वन-स्यम-पम-टमाः षड् ये भ्वादौ व्यञ्जनान्ताः कथिताः सन्ति ते षडपि अदन्ताः इति सभ्याः " । न्याय० न्या० पृ. १९२ ॥ ३ ४१ । १८ अभिनिष्टानो-तु० अभिनिःष्टानो क्षी. त. पृ. ७० ॥ ४ ६२ । १० शश-शशण इति अयमधिको धातुः सूर्यप्रज्ञप्तिवृत्तावुक्तोऽस्ति । न्याय० न्या० पृ १९२ ॥ ५ ७१ । १४ कलां-तुलना -मासे मासे हि ये बालाः कुशाग्रेणैव भुञ्जते । सन्तुष्टोपासकानां ते कलां नाईन्ति षोडशीम् । योगशास्त्र स्वो टीका पृ. ४२४ ॥ ६ ७५ । १ कटपू-तु० 'कटपूर्नदीतारः' क्षी.त. पृ. १४६ ॥ ७ ७९ । ६ आरेकं-तु० 'आरेकं संशयं प्राहु.' क्षी. त. पृ. २८ ॥ ८ ८३ । १६ आनृओ-तु० आनृजे क्षी. त. पृ. ३६ ॥

Loading...

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540