Book Title: Dharmratna Manjusha Part 01
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsur Gyanmandi
मंजूषा दनोबाय
१५०
घम- बत्वेन च दिवानिशं ताम्यंती दुराशया मूला चंदनवालायाश्छिाणि विलोकयामास. एकस्मिन्
दिने ग्रीष्मत्ती धनश्रेष्टी हट्टाद्देश्मन्यागमत् , तदांविदालकः कोऽपि भृत्यो नासीत् , तावता विनया चंदनोबाय श्रेष्टिना वारितापि पितृनत्या तत्पादौ दालयितुं प्रावर्तत. तदानीं तस्यास्तन्वंग्याः स्नि ग्धः श्यामलः कोमलः केशपाशः परिसस्तः. जलपंकिले मातले पंकिलो मा नुयादिति जिया श्रे ष्टिना सादरं तत्केशपाशः स्वकरेण समुद्दधे. तत्केशपाशोधरणस्वरूपं गवादस्था मृला निरीदयैवमचिंतयत्, अहो यस्याः केशपाशोपरि महानेतावान् स्नेहो वर्तते. तस्याः शरीरोपरि न झायते की. यान स्नेहोऽस्य भविष्यतीति. तदियं मूलाध्याधिखिोजेदनीया. अथ सा शाकिनीव उराशया मूला श्रेष्टिगमनानंतरं नापितं समाहूय चंदनायाः शिरोऽमुंमापयत, पादयोर्निगमान क्षिप्वाईकंबया नि: र्दया सा तां चढताडयत्. दूरस्थे गृहैकदेशेऽपवरके तां क्षिप्त्वा कपाटानि दत्वा परिवारमुवाच, श्रेष्टि नः पृचतोऽप्येतत्केनापि न कथनीयं, यः कोऽपि कथयिष्यति स मत्कोपामौ शलभत्वं यास्यति. ए. वं सर्वेषां कथयित्वा मूला मूलगृहं ययौ. सायं श्रेष्टी समागतो मलामपृबच्चंदना कास्तीति? मूलयोक्तं न जाने सा कास्तीति. तस्यादन्योऽपि कोऽपि तच्चुहिं नाचख्यौ, एवं रात्रावपि कोऽपि ना.
For Private And Personal Use Only

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259