Book Title: Dharmabhyudaya Mahakavyam
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
पञ्चदशः सर्गः ॥
अयं क्षुब्धक्षीरार्णवनवसुधासन्निभविभानुभाकाकर्ष्यानुपदमुपदेशानिति गुरोः । समस्तं ध्वस्तैना जनितजियात्रापरिकरोऽकरोत् सुस्थं प्रास्थानिकविधिमधीशो मतिमताम् ॥१॥ श्लाघ्येऽह्नि सङ्घसहितः स हितः प्रजानां, श्रीमानथ प्रथमतीर्थकृदेकचित्तः । सम्भाषणाद्भुतसुधाभवचाश्चचाल, वाचालवारिदपथो रथचक्रनादैः ॥२॥ सान्द्रैरुपर्युपरिवाहपदाग्रजाग्रद्धूलीपटैर्झटिति कुट्टिमतामटद्भिः ।
मार्गे निरुद्धखरदीधितिधामसङ्के, सङ्गस्तदा भवनगर्भ इवावभासे ॥३॥ 10 नाभेयप्रभुभक्तिभासुरमनाः कीर्तिप्रभाशुभ्रिता
काशः काशह्रदाभिधेऽथ विदधे तीर्थे निवासानसौ । चक्रे चारुमना जिनार्चनविधिं तद ब्रह्मचर्यव्रतारम्भस्तम्भितविष्टपत्रयजयश्रीधामकामस्मयः ॥४॥
पषभक्तिभरतण्या रयादम्बया हततमःकदम्बया । 15 एत्य दृक्पथमथ प्रतिश्रुतं, सन्निधिं समधिगम्य सोऽचलत् ॥५॥
ग्रामे ग्रामे पुरि पुरि पुरोवर्तिभिरमर्त्यमुख्यैः, क्लुप्तप्रावेशिकविधितता व्योम्नि पश्यन् पताकाः । मूर्ताः कीर्तीरयममनुत प्रौढनृत्तप्रपञ्च
भ्राम्यल्लीलाद्भुतभुजलतावर्णनीयाः स्वकीयाः ॥६॥ 20 अध्यावास्य नमस्यकीर्तिविभवः श्रीसङ्घमंहस्तमः
स्तोमादित्यमुपत्यकापरिसरे श्रीमल्लदेवानुजः । श्रीनाभेयजिनेशदर्शनसमुत्कण्ठोल्लसन्मानसस्त्रस्यन्मोहमथारुरोह विमलक्षोणीधरं धीरधीः ॥७॥

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515