Book Title: Dharm Pariksha Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 104
________________ * धर्मपशक्षा occcccccccccccccccccccccccccccccccccccccccccces કે ઉત્તરઃ આ જીવો જો કે ફરીથી પાછા નિગોદાવસ્થાને પામે છે ખરા, તો પણ તેઓ 3 વ્યવહારી જ કહેવાય. કેમકે પૂર્વકાળમાં તેઓ વ્યવહારમાં પડેલા છે, અર્થાત્ “આ પૃથ્વી ; *छ...” त्या व्यवहारको विषय बने। छे. * यशो० : ये पुनरनादिकालादारभ्य निगोदावस्थामुपगता एवावतिष्ठन्ते ते व्यवहारपथाती तत्वादसांव्यवहारिकाः । कथमेतदवसीयते द्विविधा जीवाः - सांव्यवहारिका असांव्यवहारिका*श्चेति? 英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英 * चन्द्र० : एवं सांव्यावहारिकान्निरूप्याधुनाऽव्यावहारिकान् निरूपयति - ये पुनः इत्यादि। * निगोदावस्थामुपगता एव = न तु कदाचिदपि तस्माद् बहिर्निर्गता अपि इत्येवकारार्थः । प्र व्यवहारपथातीतत्वात् = "अयं पृथिवीकायः" इत्यादि व्यवहाररूपो यो मार्गः, ॐ तदविषयत्वादिति भावः । प्रज्ञापनावृत्तिसम्बन्धी पूर्वपक्षः शङ्कते - कथं = केन प्रकारेण एतद् = वक्ष्यमाणं अवसीयते ? "एतद्"पदप्रतिपाद्यमेवाह - द्विविधा इत्यादि । કે ચન્દ્રઃ આ પ્રમાણે વ્યવહારીઓનું નિરૂપણ કરીને હવે અવ્યવહારીઓનું નિરૂપણ કરે છે) જે વળી અનાદિકાળથી માંડીને નિગોદાવસ્થાને જ પામેલા છે. પણ તેમાંથી બહાર નીકળેલા નથી. તેઓ “આ પૃથ્વી છે” ઈત્યાદિ વ્યવહારમાર્ગનો વિષય ન ; હોવાથી અવ્યવહારી કહેવાય. (પ્રજ્ઞાપનાટીકામાં બતાવેલો પૂર્વપક્ષ :) આ વાત કેવી રીતે જાણી શકાય કે બે - प्र.२॥ वो छ - (१) व्यवहारी (२) अव्यवहारी. (343 सोमi तो आप हो *मणता नथी.) 英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英X英英英英英英英英英英英英英英英英英英英英英英英英英英英 * यशो० : उच्यते - युक्तिवशात् । इह प्रत्युत्पन्नवनस्पतीनामपि निर्लेपनमागमे प्रतिषिद्धं, * किं पुनः सकलवनस्पतीनां तथा भव्यानामपि? तच्च यद्यसांव्यवहारिकराशिनिपतिता । अत्यन्तवनस्पतयो न स्युस्ततः कथमुपपद्यते ? तस्मादवसीयते अस्त्यसांव्यवहारिकराशिरिति में यद्गतानां वनस्पतीनामनादिता । चन्द्र० : मलयगिरिपूज्याः समाधानमाह - उच्यते इत्यादि । तत्र मूलागमपाठाभावादाह મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીચા ટીકા + ગુજરાતી વિવેચન સહિત છ ૮૯

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178