Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 398
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS, 319 श्रीभागवतटीकाभ्यः सारमुद्धृत्य लिख्यते / यत्नं विना भागवते श्रोतृणां सुखक्तिये / / अथ सर्वलोकानुग्रहार्थं भगवद्गुणवर्धनप्रधानं श्रीभागवतं नाम महापुराणमारभमाणो भगवान् व्यासोऽभिमतायां परदेवतायां मङ्गलाय मनःप्रणिधानं कुर्वन् प्रतिपाद्यार्थं संक्षेपेणाभिधत्ते-जन्माद्यस्य यत इति // End : कपिलोऽपीति विभिः / समनुज्ञाप्य अनुज्ञा सम्प्राप्य प्रागुदीचीमीशानाधिष्ठितां दत्तमहणमध्य निकेतनं च यस्य सः आस्ते / अद्यापीति / सांख्याचार्यः पञ्चशिखादिभिः। प्रकरणार्थमुपसंहरति एतदिति / एतच्छ्वगालमाह य इति / आत्मयोगगुह्यं आत्मविषययोगेषु गुह्यं रहस्यम् आत्मयोगश्च त........ वा भगवत्पादारविन्दमुपलभते प्राप्नोतीति Colophon : इति श्रीभागवतटीकासारसङ्ग्रहे तृतीयस्कन्धे त्रयस्त्रिंशोऽध्यायः / तृतीयस्कन्धः समाप्तः / Author: Remarks-This is a compendious cornm@ntary on the first three skandhas of the Bhagavata, with due reference to other commentaries. Some leaves are worn-out. For further information see Nos. 143--145, Vol. I, D C SM, MPL, Trivandrum. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418