Book Title: Dashvaikalik Sutra
Author(s): Bhadrankarsuri
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
300
શ્રી દશકાલિક સૂત્ર સાથે ૯. વિનયસમાધિ નામકમ્ અધ્યયનમ
यतुथ: उदेशः । सुयं मे आउसं ! तेणं भगवया एवमक्खायं, इह खलु थेरेहिं भगवन्तेहिं चत्तारि विणयसमाहिट्ठाणा पनत्ता, कयरे खलु ते थेरेहिं भगवन्तेहिं चत्तारि विणय-समाहि-टाणा पन्नत्ता ? इमे खलु ते थेरेहिं भगवन्तेहिं चत्तारि विणयसमाहिटाणा पन्नत्ता, तं जहा-विणयसमाहि सुयसमाहि, तवसमाहि, आयारसमाहि ॥१॥ (सं० छा०) श्रुतं मयाऽऽयुष्तस्तेन भगवतैक्माख्यातम्,
इह खलु स्थविरैर्भगवद्भिश्चत्वारि विनयसमाधिस्थानानि प्रज्ञप्तानि, कतराणि खलु तानि स्थविरैर्भगवद्भिः, चत्वारि विनयसमाधिस्थानानि प्रज्ञप्तानि ? अमूनि खलु तानि स्थविरैभगवद्भिश्चत्वारि विनयसमाधिस्थानानि प्रज्ञप्तानि तद्यथा विनयसमाधिः श्रुतसमाधिः, तपःसमाधिः,
आचारसमाधिः ॥१॥ सुय-सामन्यु
{ તેણુ ભગવયાતે ભગવંતે આઉસંહે આયુષ્મન | થેરેહિંસ્થવિરાએ

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372