Book Title: Dashlakshan Dharm Puja
Author(s): ZZZ Unknown
Publisher: ZZZ Unknown
View full book text
________________
क्षमावणीपर्व-पूजा Kşamāvanī Parva - Pūjā
कविश्री मल्ल Kaviśrī malla
(छप्पयछन्द)
अंग-क्षमा जिन-धर्म तनों दृढ़-मूल बखानो | सम्यक्-रतन संभाल हृदय में निश्चय जानो || तज मिथ्या-विषमूल और चित निर्मल ठानो | जिनधर्मी सों प्रीति करो सब - पातक भानो || रत्नत्रय गह भविक-जन, जिन-आज्ञा सम चालिए | निश्चय कर आराधना, कर्मराशि को जालिये || ओं ह्रीं श्री सम्यग्दर्शन- सम्यग्ज्ञान- सम्यक्चारित्ररूप-रत्नत्रय ! अत्र अवतर अवतर संवौषट् ! (आह्वाननम्) ओं ह्रीं श्री सम्यग्दर्शन- सम्यग्ज्ञान- सम्यक्चारित्ररूप-रत्नत्रय ! अत्र तिष्ठ तिष्ठ ठः ठः ! (स्थापनम् )।
ओं ह्रीं श्री सम्यग्दर्शन- सम्यग्ज्ञान- सम्यक्चारित्ररूप-रत्नत्रय ! अत्र मम सन्निहितो भव भव वषट् ! (सन्निधिकरणम्)।
(chappaya chanda)
Anga-kşamā jina-dharma tanām drrha-mūla bakhānā | Samyak-ratana sambhāla hṛdaya mēm niscaya jānō || Taja mithya-viṣamula aura cita nirmala ṭhānō Jinadharmī som prīti karō saba-pātaka bhānī || Ratnatraya gaha bhavika-jana, jina-ajña sama calize | Niścaya kara aradhanā, karmarāśi kō jāliyē || Om hrim śrī samyagdarśana-samyagjñānasamyakcāritrarūpa-ratnatraya!
Atrā avatara avatara sanvauṣat! (āhvānanam) Om hrim śrī samyagdarśana-samyagjñānasamyakcāritrarūpa-ratnatraya!
81

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92