Book Title: Damyanti Katha Champu
Author(s): Vinaysagar
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 8
________________ पञ्चम उच्छवासे ३०७-४१४ पृष्ठानि १. एवं हंसो नलगुणानुवादं कृत्वा पुनर्दमयन्ती प्रति तदीयगुणामृतमश्रा- ३०७-३१८ वयत् । ततो दमयन्त्या निषधगमनोद्यतहंसद्वारेण नलाय हारलताप्रेषणम् गते हंसे दमयन्त्या औत्सुक्यवर्णनम्, हंसस्य नलसमीपगमनम्, ३१८-३३५ हारलतार्पणपर्यन्तं दमयन्तीवृत्तान्तकथनम्, नलाय हारलतार्पणम्, हारलतावर्णनम्, हंसस्य स्वदेशगमनं च नलदमयन्त्योर्विप्रलम्भवर्णनम्, दमयन्तीस्वयंवरोपक्रमः, उदीच्चनरप- ३३५-३४९ तिनिमन्त्रणाय प्रस्थितं दूतं प्रति श्लिष्टा दमयन्त्याः सुक्तिः, उत्तरदिशात आगताद् दूतान्नलवृत्तान्त श्रवणं च नलस्य ससैन्यस्य विदर्मदेशगमनवर्णनम्, नलस्य श्रुतशीलप्रदर्शित ३५०-३६७ वनसुषमाविलोकनम् नर्मदातीरे सैन्यावासनिर्माणम् इन्द्रादिलोकपालागमनम् ३६७-३७७ इन्द्रादीनां दमयन्तीदौत्ये नलनियोजनम्, दमयन्तीमलम्ब्योत्सुकस्य ३७७-३८७ नलस्य देवदौत्येन चिन्ता, श्रुतशीलस्य तच्चिन्तानिरसनं च श्रुतशीलसहितस्य नलस्यैकान्ते मनोविनोदार्थं गमनम्, तत्र किरात ३८७-४०७ कामिनीदर्शनं च, प्रदेशान्तरदर्शनव्याजेन नलस्य किरातकामिनीभ्यः श्रुतशीलद्वारा पराङ्मुखीकरणम्, रेवानदीप्रदेशविलोकनं च, नलस्य शिबिरागमनं सन्ध्यावन्दनं च मूलपाठस्य पाठान्तराणि ४०८-४१४ षष्ठ उच्छवासे ४१५-५०६ पृष्ठानि प्रात:काले नलकृता नारायणस्तुतिः, विदर्भदेशवर्त्मनि ४१५-४४१ पान्थसम्मेलनम्, दमयन्तीदूतः पुष्कराक्षनामाहं किंनरमिथुन मिदमिदं च लेखपत्रं तथा प्रहितमिति तत्पान्थवाक्यम् नलस्य दमयन्तीपत्रवाचनम्, पान्थं प्रति तत्कथाप्रश्नश्च, ततो मध्याह्ने ४४२-४५० सति तत्रैव पयोष्णीतीरे सेनानिवासः ३. पयोष्णीवेलातत्स्थमुनिवर्णनम् ४५०-४५७ ४. दमयन्तीप्रहितकिंनरमिथुनेन सह परिचय: किंन रमिथुनगीतम्, ४५७-४७८ रात्रौ पुनः सुन्दरकविहङ्गवागुरिकाख्यकिंनरमिथुनस्य दमयन्तीवर्णनात्मकं गीतम् । पुष्कराक्षेण सह कुण्डिनं गच्छतो नलस्य वने गजदर्शनम्, गजवर्णनं ४७९-५०५ च, विन्ध्याचलवर्णनम् () कुण्डिनपुरीयप्रदेशस्थवस्तुवर्णनम् मूलपाठस्य पाठान्तराणि ५०२-५०६ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 776