Book Title: Damyanti Katha Champu
Author(s): Vinaysagar
Publisher: L D Indology Ahmedabad
View full book text
________________
द्वितीयो परिशिष्टः
छाया पंक्तौ प्रतिमायां
जालं तु गवाक्षे क्षारके तु विशेषेऽवधारणे
दण्डः सैन्ये दमे यमि
दलं शस्त्रीच्छदोर्द्धपर्णयोः
दायो दाने यौतकादिधने
दिष्टिरानन्दे माने च
दुर्मुखो मुख देवस्तु नृपतौ
धन्यः पुण्य
धर्मो यमोपमापुण्य धृतिर्योगविशेषे स्यात् ननु च प्रश्ने दुष्टोक्
नाम प्राकाश्य कुत्सयोः नालं काण्डे मृणाले च निष्ठोत्कर्षव्यवस्थयोः पक्ष्माक्षिलोम्ति तन्वादि पदं स्थाने विभक्त्यन्ते
पद्धतिः पथि पंक्तौ च
परिकरः पर्यंकपरिवारयो
पर्यायोऽवसरे क्रमे
पात्रं तु फूलयोर्मध्ये पालिर्यूकाश्रिपंक्तिषु पिण्डो वृन्दे जपापुष्पे पिण्डं तु वेश्मैकदेशे पुरं शरीरे नगरे
पुष्करं द्वीपतीर्थाहि
प्रकारः सदृशे भेदे
प्रक्रमोऽवसरे क्रमे
प्रपञ्चो विप्रलम्भने प्रभावस्तेजसि शक्तौ
प्रसरस्तु सङ्गरे प्राध्वं नर्मानुकूल्ययोः प्रायो वयस्यनशने
Jain Education International
11
11
"
11
11
11
""
"
11
11
""
"
17
"
17
11
11
""
??
77
11
21
:
99
काण्ड
"
""
27
"
"
17
??
11
11
२
२
परि.
२
२
२
२
३
२
२
२
२
परि.
22
२
२
२
२
३
३
२
२
२
३
३
३
३
३
३
परि.
२
For Personal & Private Use Only
"
17
11
11
"
17
11
??
"
11
17
11
"
"
79
11
11
"
11
"
11
99
11
"
पद्य
11
:::⠀⠀⠀⠀⠀
"
11
11
६०९
पद्य ३६३
५००
१३-१४
१२१
५०५
३६९-३७०
९३
१११
५३८
३७१
३३०
१७८ - १७९
६१
४६-४७
५०६
१०८
२७७-२७८
२३२
२९४
२७४
५२५
४४९
५०८-५०९
१२४-१२५
१२५
४५०
६१४-६१५
६०८
४९८
१३८-१३९
७४१
६०३
४७
३७४
www.jainelibrary.org

Page Navigation
1 ... 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776