Book Title: Comparative and Critical Study of Mantrashastra
Author(s): Mohanlal Bhagwandas Jhaveri, K V Abhayankar
Publisher: Sarabhai Manilal Nawab
View full book text
________________
84
INTRODUCTION
HOMA, TARPANA, BRAHMANA - BHOJANA ETC.
Purașcarana is comprised of five parts: (1) Worship three times a day (ii) Japa (above described ) (iii) Homa (Sacrifice) (iv) Tarpana (satisfying the deity with water) (v) Brāhmana - Bhojana (Feasting of Brāhmanas):
पूजा कालिकी नित्यं जपस्तर्पणमेव च ।
होमो ब्राह्मणभुक्तिव पुरश्चरणमुच्यते ॥ - कुलार्णवे १५ उल्लासे लो० ८
Then there is the rule for substituting at least double Japa instead of the part which cannot be performed: यद् यदङ्गं विहीयेत तत्संख्याद्विगुणो जपः ।
कुर्याद् द्वित्रिचतुःपञ्चसंख्यां वा साधकः प्रिये ॥ - कुलार्णवे १५ उल्लासे श्लो०९ 'Kundas' or the Sacrificial pits for performance of Homa are of different shapes according to the object desired to be achieved:
योनिकुण्डं वाकूप्रदं स्यादाकृष्टिकरणं भगम् । लक्ष्मीप्रदं वर्तुलं स्याचन्द्रार्धे हि त्रयं भवेत् ॥ नवत्रिकोणकुण्डं तु खेचरीसिद्धिदायकम् । चतुरस्रं शान्तिलक्ष्मी पुष्टि वृध्यम्बुकारणम् ॥ सर्वसपत्तिधनसौभाग्यवर्धनम् ।
पद्मांकं सर्व संपत्तिकारणं सुरवन्दिते || अष्टपत्रं वरारोहे समीहितफलप्रदम् ।
एतानि सर्वकार्याणि चतुरखे भवन्ति हि । ज्ञानार्णवतन्त्रे, २० पटले श्लो० २४-२७ वृत्तं पद्मं चतुष्कोणं त्रिषट्कोणं दलेंदुवत् ।
तोयेशसोमशक्राणां यातुवाय्वोर्यमस्य च ॥
आशासु क्रमतः कुंडं शांतिमुख्येषु कर्मसु ॥ - मंत्रमहोदधौ, २५ तरंगे श्लो० ६०-६१
'Samidhs' (Chips of wood), oil, fire and materials for sacrifice also vary according to the object to be achieved. (See Mantramahodadhi XXV Taranga, Jnanarnava Tantra XX Patala and Nityotsava pp. 170-171.)
Usually the number of 'Ahutis' or oblations to fire in Homa is one tenth of the number of Japa, the number of Tarpana is one-tenth of the number of Ahutis; and the minimum number of Brahmanas to be feasted is one tenth of the number of Tarpana. Sometimes 'Suvāsinīs'