Book Title: Chaturvinshatiprabandha
Author(s): Rajshekharsuri, Hiralal R Kapadia
Publisher: Harsiddhbhai Vajubhai Divetia
View full book text
________________
स-परिशिष्टम्
२९५
२७, १३ 1 हेमसिद्धिविधाऽवतारिता पउमाभ वासुपूज्जेति गाथायामपि । ३४, १३ । एतजिज्ञासुभिर्विलोक्यतामनेकार्थरलमञ्जूषा नाम म१६८,२५) दीयाऽऽवृत्तिः । २९,१४-१५ ईशानेन्द्रसामायिकविषयस्वरूपार्थिना विलोक्यतां तत्त्वार्थ
(अ. ४, सू. ४, ६)टीका । ३०,१४ । नमो अरिहंताणमित्यादि नमस्कारसूत्रम् । एतदर्थ विलोक्य८४, ६ ) तामनेकार्थरत्नमञ्जूषा । अर्हत-सिद्धा-ऽऽचार्यो-पाध्याय
साध्विति पश्च परमेष्ठिनः । ३३, १२ दिवाकरसञ्ज्ञा पश्चवस्तुनामके ग्रन्थे (गा. १०४८) दृश्यते । ३४, १३ सर्षपविद्याया विशिष्टं स्वरूपं न कुत्रापि मे दृष्टिपथमागतम् । ३७, ७ अर्धमागधी भाषामाश्रित्य न्या. व्या.तीर्थपं. हरगोविन्ददास
प्रणीतः 'पाइअ-सह-महण्णव'नाम्नः कोशस्योपोद्घातो (पृ.
१६-३१) द्रष्टव्यः ३७, १० पाराश्चिकं दशमं प्रायश्चितं समस्ति । प्रायश्चित्तदशकस्य
स्वरूपं वर्णितं जीतकल्पे (गा. ९४-१०२)तत्त्वार्थ(अ. ९,
सू. २२) च टीकायां (पृ. २५३)।। ३८, १ पार्श्वनाथद्वात्रिंशिका न मे नयनगोचरतां गता । ३८, १५ नलिनीगुल्मविमानमष्टमदेवस्थान इति निर्देशः समवायाने
समस्ति । ३८, २३ सामायिकं नाम प्रथमं शिक्षाव्रतम् । एतदुद्दिश्य प्रोक्तं योग
शास्त्रे (प्र. ३)"त्यक्तातरौद्रध्यानस्य, त्यक्तसावद्यकर्मणः ।
मुहूर्त समता या तां, विदुः 'सामायिक' व्रतम् ॥८२॥"
विशेषार्थिनाऽवलोक्यतामेतस्य विवरणम् । ३८,२३,२४ । आवश्यकचूर्णी श्रीहेमचन्द्रसूरिकृते च परिशिष्टपर्वणि
(स. ११, श्लो. १५१-१७१) श्रीअवन्तीसुकुमालस्य मृत्यु: 'कन्थारिकाकुडङ्गे जातः, तत्र तस्य पुत्रेण महाकालाभिधं जिनभवनं श्रीपार्श्वप्रतिमापरिष्कृतं

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322